OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 25, 2021

 भारतराट्रे कोविड् विषाणोः नूतनः ७७१ प्रकारभेदाः दृष्टाः। 

    नवदिल्ली>निखिलं राष्ट्रं कोविड् विषाणोः जनितकपरिणामभूतः नूतनः ७७१ प्रकारभेदः प्रकारभेदाः दृष्टाः इति 'इन्साकोग्' [Indian Sars Covi 2 Consortium of Genomics] इत्यनेन संस्थया निगदितम्। नूतनं रोगव्यापनात्मकः तरङ्गायमानः च 'एन् ४४०के' इति नामकृतः अयं प्रकारभेदः। 

 आभारतं ईदृशः प्रकारभेदः दृष्टः। केरलं आन्ध्रप्रदेशः, तेलङ्कानम् इत्यादिषु १८ राज्येषु दृष्टाः सन्ति।