OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 24, 2021

 रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः।

   रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः इति यु एन् सङ्घटनस्य अभयार्थि-विभागेन उक्तम्। ५६० जनाः व्रणिताः इत्यपि उक्तम्। ह्यः प्रातः दिक्षिण बङ्गलादेशस्य रोहिङ्ग्यानां अभयार्थिजनानां शिबिरे आसीत् अग्निबाधा। कोक्स् बसार् इत्यस्य बलुखालि शिबिरे आसीत् अग्निबाधयाः आरम्भः। तदनन्तरं समीपस्थेषु गृहेषु अपि अग्निबाधा अनुवर्तिता।