OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 11, 2021

 न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते - वाक्सिनीकरणाय प्राथम्यं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। 

  मुम्बै> न्यायाधिपेभ्यः न्यायवादिभ्यः च प्रथमगणनया वक्सिनीकरणं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते इत्यपि न्यायालयेन उक्तम्। मुम्बै नगरस्थाः न्यायवादिनः एव याचिकां प्रदत्तवन्तः। समाजे न्ययविभागभिन्नाः कर्मकराः अपि कोविड् नियन्त्रण-प्रवर्तने निरताः आसन्, शुचीकरण-कर्मकराः अपि श्लाघनीयकर्मसु व्यापृताः आसन्। तानपेक्षया न्यायालय-संबन्धप्रवर्तकेभ्यः अधिकार्हता नास्ति इति न्यायालयेन उक्तम्। टैट्टानिक् इति चलनचित्रे नौकाधिपः स्वरक्षां विगणय्य सर्वेषां सुरक्षायैः प्रयत्नं कृतवान् इतिआदर्शात्मकी घटना मनसि निधाय वर्तव्याः इत्यपि न्यायालयेन न्यायवादिनः उपदिष्टाः।

 । कृवान्  C.। आदर्शात्मकी - - - । वर्तते - आत्मनेपदी। लोटि किमिति विचिन्त्यताम्।