OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 26, 2021

 निसार्' सख्यं  प्रकृतिविभवसंरक्षणाय साहायकम् इति अमेरिकः। 


  अमेरिक्कस्य राज्यविभागेन उक्तं यत् निसार् (NASA+ISRO) सख्यं  प्रकृतिविभवसंरक्षणाय साहायकम् इति। विश्वतले भूमेः विभवानि संद्रष्टुं प्रकृतिदुरन्तसूचना यथाकालं प्रत्यभिज्ञातुं क्षमतायुक्तम् उपग्रहनिर्माणानि  विक्षेपः च लक्ष्यःI अनेन बाह्याकाशानुसन्धानरङ्गेषु उन्नतिः भविष्यति। एतदर्थम् आधुनिकोपकरणानि भारतेन अमेरिकं प्रति प्रेषितानि सन्ति। योजनेयं 'निसार्' इति नाम्नि सूत्रवत् ज्ञायते। भूमेः समग्रतया निरीक्षणमेव अनेन प्रकारेण भविष्यति।