OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 18, 2021

 निर्वाचनप्रचारणं संस्कृतभाषायामपि 


 त्रिश्शिवपेरूर् - केरलम्> संस्कृतभाषायां भित्तिविज्ञप्तिं कृत्वा मतदानाभ्यर्थनां करोति केरले। तृश्शूर् जनपदे गुरुवायूर् नियोजकमण्डले एन् डि ए दलस्य स्थानाशिन्यै न्याय. निवेदितायै एव भारतस्य सांस्कृतिकभाषायां मतदानाभ्यर्थना क्रियते। 
  इदानीं विविधेषु अन्तर्जालीयमाध्यमेषु वार्तेयं तरङ्गायमाना वर्तते। (https://www.facebook.com/story.php?story_fbid=4125030650864288&id=100000721814441&scmts=scwspsd) संस्कृतस्य प्रचरणक्षेत्रे प्रसिद्धः प. नन्दकुमारः वार्तामिमां स्वस्य मुखपुटद्वारा प्रथमतया प्राकाशयत्। इदानीं ट्विटर् वाट्साप् आदि सामूहिकमाध्यमेषु इमां 'संस्कृतभित्ति-विज्ञप्तिम्' अधिकृत्य संवादाः प्रचलन्तः सन्ति।