OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 3, 2024

 विंशतिः वयसः आरभ्य त्रिंशत् वयः पर्यन्तं विद्यमानानां मध्ये वृक्काश्मरी रोगिणां संख्या वर्धते। जीवितशैली एव रोगकारणम्। 

शरीरस्य मालिन्यनिर्माजनचालनी भवतः वृक्कौ। शरीरे रक्तशुद्धीकरणं तथा जलांशस्य धातुलवणानां च परिमाणस्य क्रमीकरणं वृक्कयोः कर्म भवति। भारते वृक्करोगिणां संख्या वर्धते इति समीपकाले बहिरागते अध्ययने सूचयति। वृक्करोगिणां संख्या तथा वृक्करोगहेतुना मृतिमुपगतानां संख्या च वर्धते इति अध्ययनेषु सूचयन्ति।