OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 18, 2024

 केन्द्रीयसंस्कृतविश्वविद्यालयानां मध्ये प्रचाल्यमाना ६१ तमा अखिलभारतीयशास्त्रीयस्पर्धा अद्य आरभते। 

अक्षरश्लोकीस्पर्धायां भागं कुर्वन्तः।

  अयोध्या> नवदिल्ली आस्थानितस्य केन्द्रीय-संस्कृतविश्वविद्यालयस्य नेतृत्वे आयोजोज्यमाना ६१ तमा अखिलभारतीय-शास्त्रीयस्पर्धा अयोध्यायां श्रीरामसत्सङ्गभवने अद्य समारभते। अद्य आरभ्य मार्च् २१ पर्यन्तम् आभारतं विद्यमानेभ्यः  कलालयपरिसरेभ्यः आगताः प्रतिभाशालिनः संस्कृतछात्राः विविधभारतीय-शास्त्रविषयेषु स्पर्धिष्यन्ते। 

  अक्षरश्लोकी, समस्यापूर्तिः, शलाका, कण्ठपाठः, भाषणमित्यादिषु स्पर्धाः प्रचलिष्यन्ति। उपर्युक्तासु  राज्यस्तरीयस्पर्धासु प्रथमस्थानेन चिताः एवात्र अन्तिमस्पर्धां कुर्वन्ति। स्पर्धायै षट् मण्डपानि सज्जीकृतानि। आभारतं उपसहस्रं छात्राः स्पर्धासु भागं कुर्वन्ति।