OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 21, 2024

 बुल्लट् ट्रयिन् २०१६ तमे धावनं प्रारप्स्यते - रेल् मन्त्री।

  नवदिल्ली> मुम्बै - अहम्मदाबाद् बुल्लट् ट्रयिन् २०१६ तमे संवत्सरे धाविष्यति इति रेल्यानमन्त्रिणा अश्विनी वैष्णवेन उक्तम्। मङ्गलवासरे नवदिल्याम् अयोजिते रेसिङ् भारत् इति शिखरमेलने भाषमाणः आसीत् सः। मुम्बै अहम्मदाबादयोः मध्ये गमनागमनसौविध्यात् उपरि नगराणाम् आर्थिकव्यवस्थायाः सुदृढं वर्द्धनं च अनेन शक्यते इत्यपि महोदयेनोक्तम्। ५०० कि . मी परियोजनायैः अन्यैः राष्ट्रैः २० वर्षाणि यापयन्ति। तस्मिन् स्थाने भारतं तु १० वर्षाभ्यन्तेरे परियोजनायाः पूर्णत्वम् आप्नोति इति महोदयः अवदत्। सूरत् - बिलिमोरयोः मध्ये एव प्रथमं बुल्लट् रेलयानं धाविष्यति।