OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 10, 2016

सिरियाराष्ट्रस्य जना: नरके पतिताः। क्षुधा मार्जार- शुनकादयः भोज्या:

डमास्कस् > आभ्थन्तरयुद्धेन  पीडिताः जना:। केचन राष्ट्रान्तरं पलायिता:। अवशिष्टा: क्षुधा पीडिताः सन् बिडाल शुनकादीनपि हत्वा भक्षयन्ति।
सर्वकारस्य अनुकूलिनः विपक्षिदलाः च पञ्चवर्षाणि यावत् युद्धं कुर्वन्नस्ति। अत एव ऐ. एस् आदीनां राष्ट्रान्तर-भीकराणाम् आवासत्वेन राष्ट्रं दुष्टम् अभवत् । अनेन कारणेन विदेशराष्ट्रैः व्योमाक्रमणमपि आरब्धम्I शान्ति किमिति तै: न ज्ञायते। अस्याम् अवस्थायाम् सस्य लतादीन् अपि जन्तुवत् भोक्तुम् आरब्धा: अत्रत्याः हत भाग्या: I तेषां बाह्यबन्धस्य बाधा अस्ति इत्यस्मात् इमां दुरितावस्थां एतावत् कालं न ज्ञायते।
अनशनतया, रोगेण, युद्धमुखे पतित्वा च मारिताः बहव:। मारितानां संख्या कियन्मात्रमिति वक्तुं न शक्यते ।

निर्वाचनदायित्वम्- अध्यापकान् निराकर्तुं चिन्तयति।

अहम्मदाबाद् > सार्वजनीननिर्वाचनं ,जनसंख्यागणना इत्यादिभ्यः उत्तरदायित्वेभ्यः सर्वकारीयविद्यालय़ानाम् अध्यापकान् निराकर्तुं केन्द्रसर्वकारः  चिन्तयतीति मानवशेषिविभागसहमन्त्री रामशङ्करकतेरिया उक्तवान्।
अहम्मदाबादे निर्मसर्वकलाशालायां अन्ताराष्ट्रसम्मेलने भाषमाणः आसीत् सः।अध्यापकानाम् एतादृशानि उत्तरदायित्वानि अध्यापने विघाताय भवतीति विविधाभिः संस्थाभिः परामर्शाः उद्भूताः ।सर्वोच्चन्यायालयेनापि एतद्विषये सर्वकारं प्रति निर्देशः कृतः।
भीकराः मया एव प्रेषिताः- मसूदः।

नवदिल्ली > पठान् कोट्ट् व्योमकेन्द्राक्रमणाय भीकरान् स्वयमेव प्रेषितवानिति जय्षे मुहम्मद् इति भीकरवादिसंघस्य नेता मौलाना मसूद् असर् प्रस्तुतवान्। अन्तर्जालेन बहिरागते मुद्रितशब्दे तस्य ईदृशं जल्पनम् ।