OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 19, 2021

 राष्ट्रे प्रतिशतं चत्वारिंशत् जनेभ्यः नवम्बर्मासाभ्यन्तरे कोविड्प्रतिरोधौषधं लप्स्यते इति आवेदनम्।

नवदिल्ली> भारते अष्टादशवयोपरियुक्तेभ्यः प्रतिशतं चत्वारिंशत् जनेभ्यः नवम्बर् मासाभ्यन्तरे सम्पूर्णतया वाक्सिनं लप्स्यते इति आवेदनम्। आगामिनि संवत्सरे जनुवरि मासाभ्यन्तरे शिष्टेभ्यः प्रतिशतं विंशति जनेभ्यः अपि वाक्सिनं लप्स्यते। एवं प्रकारेण राष्ट्रे प्रतिशतं षष्ठि जनानां वाक्सिनीकरणं पूर्णतया शक्यते इति ' येस् सेक्युरिटीस् ' संस्थया आवेदितम्।

  भारते वाक्सिनस्य उत्पादनाय आवश्यकानां असंस्कृतवस्तूनां दौर्लभ्यम् अस्ति। आगामिनि पञ्चचत्वारिंशत् दिनाभ्यन्तरे अमेरिकादेशे जनसंख्यायाः प्रतिशतं अशीति जनानां वाक्सिनी करणं पूर्णतया भविष्यति। अस्मिन् अवसरे अमेरिकादेशेन वाक्सिनस्य तथा असंस्कृतवस्तूनां च विदेशविक्रयणनियन्त्रणं न्यूनीक्रियते इति येस् सेक्युरिटीस् संस्था सूचयति। अत एव असंस्कृतवस्तूनि सुलभतया लप्स्यन्ते इति मन्यते। अनेन भारते वाक्सिनस्य उत्पादनं तथा वितरणं च सुगमतया भविष्यति इति प्रतीक्षते।

'सिरम् इन्स्टिट्यूट्' तथा भारतबयोटेक् औषधनिर्माणशालायाः च कोविड्प्रतिरोधौषधोत्पादनक्षमता क्रमशः वर्धयिष्यति इति च आवेदने सूच्यते।