OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 8, 2021

 केरले सम्पूर्णं पिधानम् आरब्धम्। 

   अनन्तपुरी> कोविड्महामार्याः नियन्त्रणस्य अंशतया केरलराज्ये अद्य आरभ्य मेय् १६ दिनाङ्कपर्यन्तं सम्पूर्णं पिधानं विहितम्। नव दिनानि सर्वे स्वस्वगृहे एव भवन्तु इति मुख्यमन्त्रिणा पिणरायि विजयेन निर्दिष्टम्। 

  तीक्ष्णानि नियन्त्रणानि विहितानि। पथगमनागमनं निरुद्धम्। सर्वकार-कार्यालयाः पिहिताः। सर्वविधसंघीकरणानि निरुद्धानि। नित्योपयोगवस्तुलभ्यानि आपणानि सायं सार्धसप्तदशवादनपर्यन्तं प्रवर्तयितुं शक्यन्ते। 

  केरले गतासु २४ होरासु ३८,४६० जनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं २६.६४ प्रतिशतमभवत्।