OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 20, 2021

 इस्रयेल्- पलस्तीन् संघर्षः - संधर्षभूमेः दशवयस्कबालिकायाः वीडियोभाषणम् 'अन्तर्जालप्रसृतं' वर्तते।

  इस्रयेल्- पलस्तीनयोः मध्ये जायमाने संघर्षे अतितीव्रे जाते शिशवः एव अत्यन्तं दुरितं अनुभवन्ति। संघर्षे आरब्धे सप्ताहाभ्यन्तरे एकचत्वारिंशत् शिशवः तथा बहवः पलस्तीनजनाः च आहताः। संधर्षभूमेः दशवयस्कबालिकायाः संभाषणम् इदानीं वीडियोद्वारा अन्तर्जाजालमाध्यमेषु 'सविशेषव्याप्तं' (viral) वर्तते।

वयं सर्वे शिशवः किल ?। 'किमर्थम् अस्मान् एवम् आक्रमन्ते? ' इति प्रश्नः एव सा अश्रुणा सह पृच्छति।

'किं करणीयम् इति अहं न जानामि। अहं केवलं दशवयस्का बालिका। यदि अहं भिषग्वरा अथवा अन्यपदवी-युक्ता चेत् सर्वेषां साहाय्यं कर्तुं शक्नुयाम्। किन्तु अहं केवलं बाला एव। मया किमपि कर्तुं न शक्यते। मां परितः सर्वे बालकाः एव। किमर्थम् 'ते' सर्वोपरि अग्निबाणान् पातयति? इति। 'Middle East i' इति ट्वीटर् पुटे एव एषः दृश्यसन्देशः प्रसारितः। दशवयस्का बालिका 'नदीने अब्देले' एव स्वं परितः स्थितान् बालिका -बालकान् संसूच्य लोकान् प्रति एवं पृच्छति।