OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 30, 2021

 कोविडेन अनाथीकृतेभ्यः बालकेभ्यः १० लक्षम्। प्रधानमन्त्रिणः साहाय्यम् 

  नवदिल्ली> कोविड्महामार्या मातृ-पितृवियुक्तेभ्यः बालकेभ्यः केन्द्रसर्वकारस्य आर्थिकसाहाय्यं प्रख्यापितम्। अनाथानां बालकानां शिक्षासुविधाः , यदा ते अष्टादशवयस्काः भविष्यन्ति तदा १० लक्षं रूप्यकाणां आर्थिकसाहाय्यं च प्रख्यापितम्। केन्द्रसर्वकारस्य तृतीयवार्षिकाघोषाणाम् अंशतया एवेयम् उद्घोषणा। पि एम् केयर् निधिमुपयुज्य एव इदं साहाय्यं प्रवृत्तिपथमागमिष्यति।