OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 22, 2021

 सुन्दर्लाल् बहुगुणः कोविड्बाधया दिवंगतः।


 नवदिल्ली> विश्वप्रसिद्धः परिस्थितिसंरक्षणप्रवर्तकः तथा 'चिप्को'नामकपरिस्थितिसंरक्षणपरियोजनायाः उपज्ञाता सुन्दर्लाल् बहुगुणा वर्यः [९४]कोविड्बाधया दिवंगतः। ऋषीकेश् एयिंस् आतुरालये परिचर्यायामासीत्। 

  हिमालयाधित्यकायां वृक्षखण्डनं निरोद्धुं आन्दोलनं चिकीर्षन् सः १९७४ मार्च् मासे चिप्को परियोजनामारब्धवान्। वृक्षान् आलिङ्गनं कृत्वा आन्दोलनप्रचारणम् आरब्धवान् सः महिलानां नदीनां च संरक्षणविषये च निमग्नः आसीत्। २००९ तमे वर्षे पद्मविभूषणपुरस्कारेण समादृतः।