OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 30, 2021

 संस्कृताध्यापकसंघटनस्य राज्यसचिवमुख्यः कोविड्बाधया मृतः।

कोल्लम्> 'केरलसंस्कृताध्यापकफेडरेषन्' (KSTF) इति शिक्षकसेवासंघटनस्य राज्यसचिवमुख्यः [General Secretary] पि जि अजित् प्रसादः [४९] कोविड्रोगबाधया मृतः। सप्ताहैकं यावत् कोल्लं नगरस्थे निजीयातुरालये परिचर्यायामासीत्। कोल्लं जनपदे एष़ुकोण् प्रदेशीयः सः कुलत्तूप्पुष़ा सर्वकारीयोच्चतर-विद्यालये अध्यापकः अस्ति। 

संघटनमण्डले विशिष्टतरः व्यक्तिविशेषः

   शिक्षकसेवासंघटनमण्डले श्रेष्ठतरं व्यक्तित्वमासीत् मृत्युमुपगतः अजित्प्रसादः। द्वादशसंवत्सराधिकेन कालेन सः KSTF संघटने अध्यक्ष - सचिवमुख्यरूपेण अध्यापकवृन्दस्य योगक्षेमाय अश्रान्तपरिश्रमं कुर्वन्नासीत्। भारते प्रप्रथमतया केरलराज्ये अस्ति प्रथमकक्ष्यातः संस्कृताध्ययनमारब्धम्। तदर्थम् आयोजितेषु आन्दोलनेषु ऊर्जप्रदाता अग्रगामी वीरयोद्धा आसीत् अजितप्रसादः। केरलस्य संस्कृतशिक्षकाणां सेवासम्बन्धसमस्याः एतस्य पदन्यासेनैव परिहृताः जाताः। केरले प्रवर्तमानस्य भाषा अध्यापक ऐक्यवेदी इत्यस्य संयोजकः अप्यस्त्येषः। 

   अजितप्रसादस्य पुत्री समीक्षा नामिका बालिका 'प्रथमकक्ष्यातः संस्कृताध्ययनम्' इति प्रकरणे बालाधिकारायोगात् अनुकूलविधिं सम्पाद्य जनप्रीतिं लब्धवती च।