OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 24, 2021

'यास्' चक्रवातः रूपीकृतः; ओडीषा पश्चिमवंगतीरेषु अतिजागरूकता।

   नवदिल्ली> वंगसमुद्रे सञ्जातः न्यूनमर्दः चक्रवातरूपेण परिवर्तितः। यास् इति कृतनामधेयः चक्रवातः मङ्गलवासरे अतितीव्रतां प्राप्य ओडीषा पश्चिमवंगराज्ययोः तीरं लक्ष्यीकृत्य गमिष्यति। २६ दिनाङ्के पारद्वीप-सागरद्वीपयोर्मध्ये स्थलस्पर्शः भविष्यति।

  चक्रवातस्य प्रभावेन ओडीषा पश्चिमवंगराज्ययोः आन्डमान् निक्कोबारद्वीपेषु केरलस्य मध्यदक्षिणभागेषु च अतिवृष्टिः आरब्धा। प्रधानमन्त्रिणः गृहमंत्रिणः च नेतृत्वे चक्रवातभीषाविधेयानां राज्यानाम्  अधिकारिभिः सह चर्चां कृत्वा रक्षोपायपदक्षेपाः स्वीकृताः।