OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 21, 2021

 प्राणवायोः पुनरावर्तोत्पादनेन द्विगुणीकृतफलं लभ्यमानया 

नूतनसुविधया सह भारतीयनाविकसेना।

नवदिल्ली>  कोविड्प्रतिरोधप्रवर्तनेषु तथाविधश्रमेषु च नूतन-साङ्केतिकविद्यया सह   भारतीयनाविकसेना। प्राणवायोः दुर्भिक्षपरिहाराय एषा साङ्केतिकविद्या सप्रयोजका भवति। प्राणवायोः पुनरावर्तोत्पादनाय  सहायकः प्राणवायोः पुनरावर्तोत्पादनरीतिः  ( oxigen recycling system) एव वायुसेनया परीक्षणेन सफलीकृता। प्राणवायोः दौर्लभ्यपरिहाराय एषा  योग्या भवति। उपसेनानायकः(lieutenant colonel) मायङ्क् शर्मा एव सुविधायाः  अस्याः आविष्कर्ता।  एषा सुविधा  विगते मार्च् मासे अन्तर्वाहिनी-प्रदर्शनकार्यक्रमे प्रधानमन्त्रिणः पुरतः प्रदर्शिता आसीत् इति मायङ्क् शर्मणा उक्तम्। अस्याः आदर्शभूतनिर्माणाय केवलम्  अयुतं रूप्यकाणि एव  व्ययः। एषा सुविधा प्राणवायुनिभृत-कृशगोलकेषु घटयति चेत् पर्वतारोहकाणां तथा हिमालयप्रान्तीयसैनिकानां च द्विगुणितं प्रयोजनं लप्स्यते इति नाविकसेना व्यजिज्ञपत्।