OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 29, 2023

 भारतस्य औद्योगिकी भाषा संस्कृतभाषा भवितव्या इति पूर्वतनमुख्यन्यायाधीशः।

  नाग्पूरम्> संस्कृतभाषा भारतस्य राजभाषारूपेण प्रख्यापनीया इति सर्वोच्चन्यायालयस्य पूर्वतनमुख्यन्यायाधीशेन एस् बोब्डेवर्येण प्रोक्तम्। न्यायालयेषु आहत्य संस्कृतभाषा राजभाषारूपेण ख्यापितव्यम् इति तेन ज्ञापितम्। विषयमिदं भारतसंविधानसभापतिना बि आर् अम्बेद्कर् वर्येणापि सूचितमासीत् इति तेन उक्तम्। १९४२ संवत्सरादारभ्य माध्यमप्रतिवेदनेषु विषयमिदं प्रतिपादितमस्ति इत्यपि तेन निगदितम्।