OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 10, 2023

 केरलेषु विद्यालयछात्रेभ्यः संस्कृत-धिषणावृत्तिपरीक्षा समारब्धा।

 आलप्पुष़ा> केरल-संस्कृताध्यापक फेडरेषन् (KSTF) इति दलस्य नेतृत्वे विद्यालयछात्रेभ्यः आदर्श-संस्कृत-धिषणावृत्तिपरीक्षा समारब्धा। ह्यः पूर्वाह्ने एकादश वादनादारभ्यः आसीत् इयम् विद्यालयस्तरीया परीक्षा। केरल-सर्वकारेण आयोक्ष्यमाणायाः परीक्षायाः आदर्शरूपेण भवति इयं परीक्षा इत्यनेन छात्रेभ्यः बहु उपकारी भवति इयम् इति के एस् टि ए फ्  सङ्घटनस्य नेतृभिः उक्तम्। प्रतिवर्षम् अयोक्ष्यमाणे अस्मिन् स्पर्धा-परीक्षायां प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्राः भागं स्वीकुर्वन्ति। (आदर्श-प्रश्नपत्रप्राप्तत्यर्थं - www.kstfedu.org)