OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 11, 2017

 उत्तरप्रदेशे निर्वाचनस्य प्रथमचरणम् अद्य।
लख्नौ> उत्तरप्रदेशराज्ये विधानसभानिर्वाचनस्य प्रथमचरणे त्रिसप्ततीनां नियोजकस्थानानां जननिर्णयः शनिवासरे भविष्यति। राज्यस्य पश्चिममण्डलान्तर्गतेषु पञ्चदशजनपदेष्वेव अद्य मतदानं प्रचलति। तत्र धर्मसंघर्षैः कुप्रसिद्धिमार्जितौ मुसाफिर् षंलि जनपदे च अन्तर्भवतः।
   प्रथमसोपाने २.५९कोटि जनाः विधिकर्तारः भविष्यन्ति। तेषु २४ लक्षं मतदातारः प्रप्रथमतया एव मतविनियोगं कुर्वन्ति। आहत्य चरणसप्तकेनैव यू पि राज्ये निर्वाचनं पूर्णताम् प्राप्स्यति।

 मङ्गलयानस्य भ्रमणपथः परिवर्तितः, आयुरपि वर्धितम्।
मङ्गलुरु> भारतस्य प्रथममङ्गलग्रहपर्यवेषणोपग्रहस्य मङ्गलयानस्य प्रवर्तनं सजीवं कर्तुं भ्रमणपथः परिवर्तितः। अनेन अस्य आयुरपि संवत्सरत्रयं वर्धितम्।
    जनुवरि १७तमे दिनाङ्के मङ्गलयानं नवीनं भ्रमणपथं प्राप्तम्।



राज्यपालस्य समक्षं मुख्यमन्त्रिस्थानाय अर्हतां समर्पितवती शशिकला
चेन्नै >गुरुवासरे AIADMK दलस्य महासचिव पदे आरुढा शशिकला नटराजन् तमिलनाडु राज्यस्य राज्यपालेन सी विद्यासागर रावु महोदयेन सह मिथो भाषणं कृतवती। परं राज्यपाल महोदयेन अस्मिन् विषये स्पष्टरुपेण नोक्तम्। वर्तमान मुख्यमंत्री ओ पनीरसेल्वम् महोदयेनोक्तं जना: शशिकलायै विश्वासघातस्य फलं अवश्यमेव यच्छन्ति। अनन्तरं तेनोक्तं शशिकला दिवंगतया: मुख्यमंत्रीण्या: जयललिताया: साकमपि विश्वासघातं कृतवति इति। तस्मिन् सन्दर्भे ओ पनीरसेल्वम् कश्चन् पुरातनं पत्रमपि वाचितवान्। राज्यपाल सी विद्यासागर राव महोदयेनोक्तं यत् अस्मिन सन्दर्भे अहं विधि विशेषज्ञानां परामर्शानन्तरमेव अग्रे किमपि वदामि।