OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 31, 2018

असमराज्ये ४० लक्षं जनाः पौरत्वरहिताः।
  नवदिल्ली > असमराज्ये राट्रिय पौरत्वपञ्जीकरणस्य ‍(एन् आर् सि) प्रकाशितायाम् अन्तिमायां नामावल्यां  चत्वारिंशत् लक्षाधिकं जनाः पौरत्वविनष्टभीत्यां वर्तन्ते। ३.२९ कोटि जनाः पौरत्वाय अपेक्षिताः अपि २.८९  लक्षं जनाः एव नामावल्याम् अन्तर्भूताः। यदि पैरत्वं न प्रमाणीकृतं तादृशाः जनाः अनधिकृतोपनिविष्टाः इति मत्वा प्रतिनिवर्तनीयाः बन्धनीयाः वा स्युः इति जनानाम् आशङ्का। 
      किन्तु एषा प्राथमिकी नामावली भवति अन्तिमा नेति भारतस्य पञ्जीकरणाधिकारी सैलेषः न्यवेदयत्। पट्टिकातः बहिष्कृताः तेषां कृते पौरत्वं प्रमाणीकर्तुं एकोपि सन्दर्भः दीयते इति केन्द्रगृहमन्त्रिणा राजनाथसिंहेन लोकसभायामुक्तम्।
    परं असमे एतस्मिन् विषये संघर्षसाध्यतां परिगणय्य २२,००० अर्धसैनिकाः विन्यस्ताः।

पञ्चदशम्यां वयसि अभियान्त्रिक बिरुदम्।
   वाषिङ्टण्>पञ्चदश्यां वयसि बिरुदं स्वीकृत्य भारतवंशजः।तनिष्क् एब्रहामिति कुमारः  बाल्ये एव युवकानां पाठान् पठित्वा स्वप्रतिभां व्यक्तीकृतवान्। यु, सी डेविड् मेडिक्कल् सेन्टरतः बयोमेडिक्कल् अभियान्त्रिक क्षेत्रे आसीत् तस्य बिरुदम्।

  अमेरिक्कायां जन्तुविभाग भिषजस्य ताजि एब्रहामस्य तथा तन्त्राधिगम अभियान्त्रिकस्य बिजोवस्य च पुत्रः अस्ति तनिष्क्।पूर्वं एकादशम्यां वयसि कालिफोर्णिया कम्यूनिट्टी महाविद्यालयात् बिरुदं स्वीकृत्य वार्तायां आगतमासीत्।पितुः दिने एव तस्य बिरुदलब्धिः।

  षष्ठे वयसि एव तनिष्क् अन्तर्जालद्वारा माध्यमिक महाविद्यालय स्तरान् पाठान् पठितुं आरभत। तत्र बहु समीचीनानि उन्नतानि च अङ्कानि च स्वीकृतवान्। तस्य कृते पितरौ अवश्यं सहाय्यं कृतवन्तौ। 

  पाठ्येतर विषयेषु सङ्गीतम्, तरणं, गीतालापनं, चलनचित्रं इत्यादयः तस्य विनोदाः भवन्ति।आगामिनि पञ्चवर्षाभ्यन्तरे अस्मिन् विषये बिरुदान्तरबिरुदमस्ति तस्य लक्ष्यम्।

Monday, July 30, 2018

करुणानिधेः स्वास्थ्यस्थितिः आशङ्काजनकः।
     चेन्नई > डि एम् के दलस्य अध्यक्षः तथा तमिळनाट् राज्यस्य भूतपूर्वमुख्यमन्त्री एम् करुणानिधिः आसन्नमरणः सन् चेन्नै नगरस्थे कावेरी आतुरालये वर्तते! उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु सहिताः नेतारः ह्यः आतुरालयं प्राप्य करुणानिधिं सन्दृष्टवन्तः। सहस्रशः आराधकाः अभ्युदयकांक्षिणश्च आतुरालयपरिसरे सन्निहिताः! 
    रक्तसम्मर्दन्यूनतया एव ९४ वयस्कः करुणानिधिः शनिवासरे कावेरी आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्टः! विदग्धचिकित्सया रक्तसम्मर्दः सामान्यस्थितिं प्राप्तः तथापि सः तीव्रपरिचरणविभागे एव अनुवर्तते!
एष्याभूखणडस्य बृहत्तमजलबन्धः सम्पूर्यते- जाग्रतानिर्देशः प्रसारितः 
इटुक्की जलबन्धे जलवितानं २३९५ पादपरिमितं, तीरवासिनां कृते अतिजाग्रतानिर्देशः।
  कुमली > केरलस्य इटुक्की जलसम्भरणी तोयाप्लावमुगच्छति। वृष्टिप्रदेशे लब्धेन अतिवर्षेण जलवितानं २३९५ पादपरिमितं प्राप्नोति इदानीम्। जलवितानं पादद्वयमपि यदा अधिकमिति उद्गच्छति तदा नियन्त्रितरीत्या बहिर्प्रस्रावयितुं प्रयत्नः आरभ्यते
गुरुपूर्णिमापुरस्कारेण  किरणकुमारः समादृतः।
   कोच्ची > संस्कृत-वेद-प्रचारण कार्येषु बद्धश्रद्वया संवेदवेदी - केरलम् इति संस्थया दीयमानः गुरुपूर्णिमापुरस्कारः श्री किरण कुमाराय समर्पितः। संस्कृतपाठन - प्रचारण -प्रवर्तनाङ्गीकारत्वेन दीयमानो भवति अयं पुरस्कारः। व्यासपूर्णिमायाः अङ्गतया प्रवृत्ते  गुरुपूर्णिमासङ्गमे सुकृतीन्द्र - ओरियन्टल् रिसर्च - इन्स्टिटयूट् निदेशकः  श्री डा.वी.नित्यानन्दभट्टः पुरस्कारं अददात्। सम्मेलनेSस्मिन् डा. देवकी अन्तर्जनम् अध्यक्षा तथा डा. पीके शङ्कर नारायण: (विश्वसंस्कृतप्रतिष्ठानम् ) श्री पी.के जयन् (गुरु उपेन्द्र वेद विद्या प्रतिष्ठान) इत्येतौ आशंसाभाषकौ च आसन्। गत 19 वर्षेभ्यः संस्कृतभारत्याः कार्यकर्ता भवति अयं किरणमहाशयः ।

Sunday, July 29, 2018

पण्यरेलयानेन प्रेषितस्य उर्वरस्य  विशाखपट्टण-नगरात् उत्तरप्रदेशं प्राप्तुं वर्षचतुष्टयम्।

     नवदेहली > पण्यरेलयानेन प्रेषितं उर्वरकं विशाखपट्टणात् १३२६ कि.मी दूरं संचर्य उत्तरप्रदेशस्य बस्तिं प्राप्तुं वर्षचतुष्टयं स्वीचकार।  पी टी ऐ वार्तामाध्यमेन वार्ता मिमां प्रस्तुता।

      २०१४ नवंबर मासे १३१६ गोणीमितम् अमोणियम् फोस्फेट् प्रेषयतुं रेल्यानस्य कृते आरक्षणं कृतम्। किन्तु केवलं गतबुधवासरे सायं सार्धत्रिवादने एव रेलयानं बस्तीमध्ये प्राप्तम्। चतुर्दशलक्ष रूप्यकाणाम् उर्वरकं  तस्मिन् याने आसीत्। सामान्यतः ४२ होराः तथा १३ निमेषा‌ः च अस्य दूरस्य यात्रां कर्तुं पर्याप्तम्।

       कदाचित् पण्यवस्तूनि वोढुं रेल्यानानि सक्षमानि न भवन्ति। अत्रापि एतदेव अभवत् स्यादिति रेल्वे वक्ता सञ्जय् यादवः अवदत्।

Saturday, July 28, 2018

पाकिस्थाननिर्वाचनं - इम्रान् खानस्य दलं  प्रथमस्थाने। 
     इस्लामबाद् > पाकिस्थाने बुधवासरे संवृत्ते सामाजिकनिर्वाचने २५२ स्थानानां फलेषु प्रख्यापितेषु भूतपूर्वक्रिक्कट्क्रीडकनायकस्य इम्रान् खानस्य नेतृत्वे विद्यमानं 'पाकिस्थान् तेहरिके इन्साफ्' (पि टि ऐ) नामकं दलं ११७ स्थानेषु विजित्य बृहत्तमं दलमभवत्। शासनाय न्यूनातिन्यूनं१३७ स्थानम् अधीशत्वमावश्यकम्। अतः विजयीभूतानां लघुदलानां साह्येन सर्वकाररूपवत्करणाय पि टि ऐ दलेन प्रयत्नः समारब्धः।
    पि टि ऐ दलस्य मुख्यप्रतियोगिरूपेण वर्तमानं भूतपूर्व प्रधानमन्त्रिणो नवासषेरीफस्य पाकिस्थान् मुस्लीं लीग् नामकं दलं ६४ स्थानानि सम्प्राप्य द्वितीयस्थानमावहत्। बिलावल् अलि भुट्टो  इत्यस्य पि पि पि दलेन ४३ स्थानानि लब्धानि।
उत्तरकोरिया राष्ट्रस्य रोक्कट् विक्षेपणकेन्द्रस्य निष्कासनम्।

   सोल्> उत्तरकोरिया राष्ट्रस्य उत्तरपश्चिमप्रदेशस्य सोहे रोक्कट् विक्षेपणकेन्द्रं निष्कासितम्।उत्तरकोरियायाः प्रवर्तनेस्मिन् अमेरिक्कन् राष्ट्रपतिः डेणाल्ट् ट्रंपः स्वतोषं प्रकटितवान्।

     ३८ यू एस् इतिमाध्यमद्वारा वार्ता एषा बहिरागता। सोहे केन्द्रस्य उपग्रहचित्राणि अपि माध्यमेन अनेन बहिः प्रेषितानि।जूण् मासे कृते साक्षात्कारे उत्तरकोरिया राष्ट्रपतिः किं जोङ् उन् एकं आणवपरीक्षणकेन्द्रस्य निष्कासनं करिष्यतीति ट्रंपम् अवदत्।

    उत्तरकोरियायाः सुप्रधानं उपग्रहविक्षेपणकेन्द्रमस्ति सोहे केन्द्रम्।गतनवमासाभ्यन्तरे कोरियया मिसैल् विक्षेपणं न कृतमिति ट्रंपेव उक्तम्। संगपूरे जाते सन्दर्शने ट्रंपः उन्नः च कोरियन् उपद्वीपस्य आणवनिरायुधीकरण समये तै हस्ताक्षरं कृतवन्तौ।किन्तु आणवशस्राणां त्यागः कदा स्यादिति समये नासीत्।तद्मध्ये षट् आणवपरीक्षणानि कोरियया कृतानि।

Friday, July 27, 2018

राष्ट्रियबालप्रतिभासम्मान- प्रतियोगिता
रामचरितमानसस्य आलपनम्
         प्राविधिके परिवर्तनकारियुगेSस्मिन् भारतीयसभ्यतां संस्कृतिञ्च पुनर्जीवयितुं  संस्कृतरसामृतम् आमुखपटलपृष्ठे आयोजकेन डा०सुशीलनारायणतिवारिणा  राष्ट्रियस्तरे बालप्रतियोगिता इत्यायोजनस्य सङ्कल्प: कृत:।  विषय:- रामचरितमानसम् (अयोध्याकाण्डपारायणम्)। प्रेरणादायी चौपाई इत्यस्य सस्वरगानस्य  सचित्रध्वन्यभिलेखान् (Videos) प्रेषयन्तु। समय:- न्यूनतमद्विनिमेषादारभ्य  अधिकतमपञ्चनिमेषं (२-५मिनट) यावत् सचित्रध्वन्यभिलेखान् प्रेषयन्तु । अन्तिमतिथि: 20/08/2018 
परिणाम: --निर्णायकमण्डलद्वारा 20/08/2018 दिनाङ्के घोष्यते
आयोजक: - डा सुशील नारायणतिवारी (सीवान, विहार:)।
निर्णायकमण्डलम् डा ०रजनी सतीश झा , डा०मनोज कुमार सिंहः 
विशेषसूचना- वाट् सेपसङ्ख्यायाम् 8051795862 इत्यत्र  Videos प्रेषयन्तु । अधिकं ज्ञातुम्  आयोजकस्य दूरवाणीसङ्ख्या- 9162209394 इत्यत्र सम्पर्कं कुर्वन्तु।
ऐक्यराष्ट्रसभायाः परिस्थितिपुरस्कारः 'सियाल्' योजनायै । 
    कोच्ची > ऐक्यराष्ट्रसभायाः परमोन्नतः परिस्थितिपुरस्कारः 'चाम्प्यन् आफ् एर्त्' नामकः (धरणीरक्षकः) कोच्ची अन्ताराष्ट्र विमानपत्तन परियोजनायै (सियाल्) समर्प्यते। सम्पूर्णतया सौरोर्जेन प्रवर्तमानं विमानपत्तनमिति नूतनं सङ्कल्पनं प्रवृत्तिपथमानीतम् इत्यत एव इयं बहुमतिः। सेप्तम्बर् २६ दिने न्युयोर्क् मध्ये ऐक्यराष्ट्रसभायाः सार्वत्रिकसभायां  पुरस्कारो$यं समर्पिष्यते! 
     परिस्थितिसौहार्दप्रवर्तनानां कृते दीयमानः "नोबेल् पुरस्कारः" इति प्रकीर्त्यमाना इयं बहुमतिः २००५ आरभ्य दीयते। धीरं प्रचोदनात्मकं च परिस्थितिसौहार्दसङ्कल्पनं क्रियापथमानीय लोकादर्शं भूयते इति वैशिष्यात्मकं प्रवर्तनमेव सियाल् संस्थां पुरस्कारार्हाम् अकारयत्। 
     विश्वस्य प्रथमं सम्पूर्णसौरोर्जविमानपत्तनं भवति सियाल्! ३० मेगा वाट् शेषियुक्ता परियोजना भवतीयम्।

Thursday, July 26, 2018

हैदराबाद्-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना

  हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः   ‘द्वि-दिवसीय-संस्कृत-कार्यशाला    ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः  ‘श्री-अरविन्द-भवन’-परिसरे   सुसम्पन्ना। हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन  डॉ. वाई.एन्. राव्-महोदयेन कक्ष्या चालिता।

   कार्यशालायां तेलङ्गाणा राज्यस्य हैदराबाद्/सिकन्दराबाद्- नगरद्वय जगित्याल् च-नवदेहली-गुरुग्रामम्-महाराष्ट्र राज्यस्य नागपुर्-कर्णाटक राज्यस्य बेङ्गलूरु-आन्ध्र प्रदेश राज्यस्य विशाखपट्टणम् काकिनाडा विजयवाडा-विदेशस्य दुबाई (यू.ए.ई.) च-नगरेभ्यः pÂazt!-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।
लावोस् देशे सेतुः भग्नः, शत-शताधिकाः अदृश्याः। 
     वियन्टियाने> दक्षिणेष्यराष्ट्रमित्यङ्कितं लावोस् मध्ये निर्माणप्रवर्तनाभ्यन्तरे सेतुः भग्नः अभवत्। शतशताः जनाः अदृष्टाः अभवत्।  सङ्ख्याधिकाः निहताः इति वार्तासंस्थाभिः उच्यते। अट्टपेय् प्रविश्यायां सहस्राधिकाः भवनरहिताः अभवन्।  षेपियान् नम्नोय् इति सेतुः एव भग्नः।  

    २०१३ तमे आरब्धमासीत्  सेतोः निर्माणम्। जलप्रवाहेण षट् ग्रामाः जलान्तर्भागे अभवत्।  ६६०० जनाः गृहं विनष्टाः।  मणडले गतदिनस्य वृष्टिपातेन सेतोः जलं वर्धितमासीत् इत्येव अपघातस्य कारणम्। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Wednesday, July 25, 2018

रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन मृतिः। 
         चेनै> सबर्बन् रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन हताः। चत्वारः क्षताः। सेन्ट् तोमस् गिरेः समीपस्थे रेल् निस्थाने एव अपघातः। रेल् यानं निस्थाने प्रविष्टे सति सञ्जातेन सम्मर्देन  द्वारसोपाने स्तितानां  शिरांसि स्तम्भे घट्टिताः। तस्मिन्नेव क्षणे चत्वारः मृताः इति रैल् अधिकारिणः आवेदिताः यानान्तर्भागस्य अतिसम्मर्देन बहवः द्वारसोपानेषु यात्रां कुर्वन्तः सन्ति।

Tuesday, July 24, 2018

आमसोण् वनान्तराणां एकाकिनः मनुष्यस्य छायाचित्राणि आगतानि।

     सावोपोलो(ब्रसीलः)> गतद्वाविंशति वर्षेभ्यः आमसोण् वनान्तरेषु एकाकी भूत्वा एकः जीवति। कोടपि तस्य नाम न जानाति। गोत्रं न जानाति, किमपि न जानाति।  बहिर्लोकतः एकान्ततया स्वजीवनं सः यापयति।
    ब्रसील् राष्ट्रस्य आमसोण्  वनान्तर्भागे एषः गोत्रवर्गमनुष्यः जीवति। ब्रसीलस्य इण्डियन् फौण्ड्षन् एनमधिकृत्य विशेषज्ञानार्थं प्रयत्नं करोति। वने वृक्षच्छेजनं कुर्वतः तस्य चलनचित्रं तैरेव बहिः आविष्कृतम्। १९९६ तः एषा संस्था एनं निरीक्षति ।

Monday, July 23, 2018

जापानराष्ट्रे उष्णतरङ्गः - ३० जनाः मृताः।
-वार्ताहरः -रोयिटेर्स् 
     टोकियो> जापाने वसरद्वयं यावत् अनुवर्तमाने अत्युष्णे त्रिंशत् जनाः मृताः। सहस्राधिकाः विविधातुरालयेषु चिकित्सिताः सन्ति। राष्ट्रस्य कानिचन राज्येषु तापमानः ३८° पर्यन्तम् अन्यूनतया अनुवर्तते इत्यस्ति अावेदनम्। 
     मध्यजापाने तापमानः ४०° इति अङ्कितः। गते पञ्चसंवत्सराभ्यन्तरे अङ्कितेषु तापमानेषु वर्धितः तापमानः भवति ४०° इति। सुरक्षाप्रक्रमाय विद्यालयाधिकृतेभ्यः आदेशः दत्तः अस्ति। राष्ट्रस्य प्रधानसांस्कृतिक केन्द्रमिति सुज्ञाते मध्ये अत्युष्णेन षट् वयस्कः हतः आसीत्।
चीटिकायाः मूल्यं पञ्चगुणितं कृतम् - एयर् इन्टिया रुग्णान् दण्डयति।
     दुबै> शय्यावलम्बिनान् रुग्णान् विमानेन नेतुं शय्याशकटयुक्त चीटिकायाः मूल्यम् एयर् इन्ट्या विमानसंस्थया पञ्चगुणितं वर्धनं कृतम्। इदानीं दुबैतः केच्ची पर्यन्तं ४.५ लक्षं केटि रूप्यकाणि अभवत् चीटिका मूल्यम्।  राष्ट्रिय विमानसंस्थायाः अयं प्रक्रमः प्रवासिजनान् प्रति क्लेशाय अभवत्। 

     आर्थिक श्रेण्याः 'वै' इति विशिष्ट श्रेण्यां प्रति  स्थानान्तरं कृत्वा एव शय्यावलम्बिनान्  जनान् पीडयितुमारब्धम्। पूर्वं 'के' इति श्रेणियाम् अासीत् शय्याशकटस्य स्थानम्। नूतनं चीटिकामूल्यवर्धनं जूलै विंशति दिनाङ्कतः प्रबलमभवत्। नूतननिर्णयेन प्रवासीजनाः पीडयन्तः सन्ति।

Sunday, July 22, 2018

समर्थभारतस्य आधारशिला अस्ति संस्कृतम्- प. नन्दकुमारः
-दिपक शास्त्री
     जयपुरम्>  संस्कृतं समर्थभारत-निर्माणस्य आधारशिला अस्ति इति संस्कृत-भारत्या: अखिल भारतीय-संपर्कप्रमुखेण श्री नंदकुमारमहोदयेन उक्तम्।  प्राचीन ज्ञान-विज्ञानस्य भाषा भारतीय नैतिक मूल्यानाम् रक्षा। एवं सामाजिक उत्थानाय संस्कृतस्य अध्ययनम् अतीव आवश्यकम् अस्ति।  अतः भारतराष्ट्रस्य सर्वांगीण उन्नतिहेतुः संस्कृतं पुनः लोकव्यवहारे आनेतुम् प्रयासः कर्तव्यः इत्यपि तेन बोधितम्। जयपुर-महानगरे संस्कृतभारत्या आयोजितानां 51 संस्कृत-संभाषण शिबिराणाम्  समापनसमारोहे भाषमाणः आसीत् सः।
अस्मिनेव अवसरे सार्वजनिक प्रन्यास मंडल एवं देवस्थान-विभागस्य अध्यक्ष श्री एस. डी. शर्मा संस्कृतं सर्वमान्यभाषा इति कथितवान्। तेन उक्तम् यत् संस्कृत भाषा चित्तस्य भाषा अस्ति एवं सर्वान् प्रकारान् दोषान् अपहर्तुं संस्कृतभाषा औषधिरूपेण  कार्यं करोति। अस्मिन् कार्यक्रमे विशिष्ट अतिथि रूपेण परिष्कार् ग्लोबल एजुकेशनस्य निदेशक: श्री राघव प्रकाश शर्मा अवदत् यत् संस्कृतभाषा विश्वकलहम् अपहर्तुम् अस्त्रम् अस्ति। अस्मिन् कार्यक्रमे चलितनाम् 51शिबिराणाम् संस्थाप्रधानान् तथा संस्कृतशिक्षकान् प्रशस्तिपत्रम् प्रदानं  कृतम्। प्रांतीय अध्यक्ष श्री हरिशंकर शर्मणा अस्य  कार्यक्रमस्य अध्यक्षता कृता तथा संस्कृत निदेशालयस्य संयुक्त निदेशक श्री सत्यनारायण शर्मणा विशिष्ट अतिथि रुपेण कार्यक्रमस्य शोभा वर्धिता। कार्यक्रमे संस्कृत-सप्ताहे आयोजित संस्कृत-भाषण प्रतियोगितायाम् संस्कृतगीत प्रतियोगितायाम् च श्रेष्ठप्रदर्शनं कृतानाम् प्रतिभागीछात्रान् संस्कृत-भारत्या पक्षत: स्मृति चिह्नप्रदानम् अकरोत्।

अस्मिन् कार्यक्रमे संस्कृत-भारत्या: क्षेत्रीय संगठन मंत्री श्रीहुलास चंद:, श्रीसुदामा शर्मा, जयपुर प्रान्तस्य संपर्क-प्रमुख श्रीरघुवीर प्रसाद शर्मा, जयपुर महानगरस्य अध्यक्ष श्री प्रकाश शर्मा, जयपुर महानगरस्य मंत्री संतोष शर्मा, मास्कोदेशस्य प्रसिद्ध ज्योतिषी श्री काजोल शास्त्री, श्रीमती सीमाशर्मा, प्राचार्य श्री विनोद बिहारी शर्मा, आयोजन के विशिष्ट शिक्षक: मधुसूदन शर्मा, मीठालाल माली, शंकर शर्मा, रवि शर्मा, लोकेश शर्मा, मनोज शर्मा आदि उपस्थिता आसन्।
अंते  शिबिर-महाभियानस्य संयोजक: घनश्याम हरदेनियाँ आगंतुकानाम् धन्यवाद ज्ञापनं कृत्वा कार्यक्रमस्य समापनस्य  घोषणा कृता।
संस्कृतमेव जीवनम् आमुखपटले संस्कृतसामान्यज्ञान प्रतियोगिता सम्पन्ना

       सीवान(बिहार)>संस्कृतभाषा भारतस्य आत्मा अस्ति। एषा हि सुरभारती कथ्यते।मानवजीवने अस्याः अध्ययनम् अत्यावश्यकम्।संस्कृतभाषा अतीव सरला मधुरा च अस्ति। अस्मिन् काले संस्कृतस्य उत्थानं समीचीनम् अस्ति।संस्कृतभाषायाः संवर्द्धनाय प्रसाराय च बृहस्पतिवासरे संस्कृतमेव जीवनम्आ  आमुखपटले तृतीयसंस्कृतप्रश्नोत्तरी-प्रतियोगिता आयोजिता। बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः। डा० तिवारीवर्यः उक्तवान् यत् एषा भाषा प्राचीना, चिरनवीना, धार्मिकी च अपि पूर्णव्यावहारिकी। अतः सर्वैः पठनीया।प्रतियोगितायाः सञ्चालनं दीपकवात्स्येन कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः, नीलमपात्रा, रवि सोनी च कृतवन्तः।
        शनिवासरे पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने सौरभशर्मा (हिमाचलप्रदेशतः), द्वितीयस्थाने धीरजशास्त्री(बिहारतः) तथा तृतीयस्थाने नवीनीतशर्मा(हिमाचलतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयानन्देन(बिहारतः) पुरस्कारत्वेन प्रतियोगिपरीक्षासु अतीवोपयोगिपुस्तकानि दास्यन्ते।

जि एस् टि न्यूनीक्रियते -गृहोपकरणानां मूल्यं न्यूनं भविष्यति

Representational Image. Courtesy: PTI
    नवदिल्ली> लघु दूरदर्शनस्य क्षालनयन्त्रस्य शीतीकरण्याः च जि एस् टी न्यूनीकृतम् इत्यनेन मूल्यन्यूनीकरणं भविष्यति। ‍शनिवासरे  सम्मिलिते पण्य-सेवनकरायोगस्य उपवेशने आसीत् निर्णयः।  जूलै सप्तविंशति दिनाङ्कतः नूतना करव्यवस्था प्रबलं भविष्यति।
      शुचिवस्त्राणां दारु-शिलाविग्रहयोः रत्नरहिता राखी तथा संस्कृतक्षीरस्य च करः नावश्यकम् इति च आयोगेन निर्णीतम्।

Saturday, July 21, 2018

 कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि संग्रहीतानि।
      पूने> कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि आरक्षकैः ग्रहीतानि। महाराष्ट्रराज्यस्थ अहम्मद् नगरात् एव तानि लब्धानि। घटनानुबन्धतया पञ्च जनाः अरक्षकैः ग्रहीताः। सहस्राणां पञ्चशतानां च ४८००० पत्राणि सन्ति ग्रहीतेषु। अाहत्य २.९९ कोटि रुप्यकाणि सन्ति इति अारक्षकवृन्तैः उक्तम्। गुप्तसन्देशेन एव आरक्षकाणां प्रक्रमः। विस्तरेण अन्वेषणं प्राचलत् अस्ति।
छात्रारक्षकसैन्याभियोजना आराष्ट्रं समारभ्यते। 
     अनन्तपुरी > केरलस्य आरक्षकविभागस्य स्तुत्यर्हा अभियोजना छात्रारक्षकसैन्यं ( Students'  Police Cedet -   SPC ) राष्ट्रव्यापिका भविष्यति। अस्याः राष्ट्रियतलस्योत्घाटम् अद्य हरियानाराज्यस्थे गुड्गाव् ग्रामे केन्द्रगृहमन्त्री राजानाथसिंहः निर्वक्ष्यति।

    भारते प्रथमतया २००६ तमे संवत्सरे केरले एव इयं योजना अारब्धा। छात्रेषु व्यवहारनियमः, नेतृसामर्थ्यं राष्ट्राभिमाम् इत्यादिकं संवर्धयितुं लक्ष्यीकृत्य एवेयं समारब्धा। एतावदाभ्यन्तरे सप्तलक्षाधिकं छात्राः अनया परियोजनया परिशीलिताःI अस्मिन् समये केरलस्थेषु ६०० विद्यालयेषु ५०००० छात्राः भागभागित्वं कुर्वन्ति। इदानीं केरलं विना हरियाना राजस्था-कर्णाटक-राज्येषु अपि  योजनेयं प्रचलन्ती अस्ति।

Friday, July 20, 2018

 क्रूड् तैलस्य मूल्यम् अधःपतितम्। इन्धनमूल्यम् न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यम् अधिकतया न्यूनमभवत् इत्यनेन आभ्यन्तरविपण्यामपि तैलेन्धनमूल्यस्य न्यूनता स्यात्। नवदिनाभ्यन्तरेण क्रूडस्य मूल्ये बारल् मितस्य ७ डोलर् इति न्यूनमभवत्।
    तस्मिन् समये पेट्रोल् तैलस्य ६ डीसलस्य १२ पैसा एव सार्वजनिक तैलशालाः न्यूनीकृताः।  दिल्यां पेट्रेल् तैलस्य ७६.७८ रुप्यकाणि तथा डीसलस्य ६८.३५ एव लिट्टर् मितस्यस्य   मूल्यम्। 
अद्य जनतन्त्रस्य सुप्रधानं दिनम् - नरेन्द्रमोदी।
    नवदल्ली> जनतन्त्रस्य सुप्रधानं दिनं भवति अद्य इति प्रधानमन्त्री नरेन्द्रमोदी टिट्वर् मध्ये लिखितवान्। लोकसभायाम् अद्य समारब्धमाणस्य अविश्वासचर्चायाः आधारे एव प्रधानमन्त्रिणः ट्वीट् समागतम्। समग्रायै क्रियात्मकायै अविघनायै चर्चायै मम सहकारिणः सन्दर्भोयम् उपयोक्तुं प्रयत्नं करिष्यन्ति इति मम प्रतीक्षा इत्यपि तेन ट्वीट् कृतम्। एतस्य कृते राष्ट्रपैरान् तथा भारतसंविघनं प्रति वयं ऋणबद्धाः भवामः। अस्मिन् दिने जनाः श्रद्धया तिष्ठन्तः सन्ति।  इति च तेन ट्वीट् कृतम्।
     
      नरेन्द्रमोदीसर्वकारं विरुद्ध्य प्रप्रथमः अविश्वासप्रमेयः लोकसभायाम् अद्य (२०-०७-२०१८) परिगण्यते। अविश्वासचर्चायै सम्मदिदानायैै च अद्यतन मेलनस्य सम्पूर्णं दिनं कल्पितम् अस्ति। ५३४ अङ्गयुक्त सभायाम् ३१२ अङ्गाः सन्ति शासनपक्षे। अत एव अविश्वासप्रक्रमः पराजयी भविष्यति इति राजनैतिकनिरीक्षकाः   अभिप्रेति।

Thursday, July 19, 2018

भारतनाविकसेनाम् आक्रमितुं भीकराणां कृते  ISI प्रशिक्षणम्।
     नवदिल्ली> पठान् कोट् घटनाम् अादर्शं कृत्वा स्थल नाविकसेनाम् आक्रमितुं पाकिस्थानेन सज्जीक्रियते इति बैद्धिकप्रमुखाः अवेदयन्ति। पाकिस्थानम् अधिवसन्ताः अतङ्कवाददलीयाः लष्कर् इ त्वैब, जैष् इ महम्मद् आदयाः एव आक्रमणाय सज्जतां कुर्वन्ति इत्यावेदनम्। 
      सन्दर्भेस्मिन् सीमासुरक्षाम् अवर्धयत्। आक्रमणोत्सुकाः भूत्वा दशानां सङ्घः निलीयप्रवेशनाय सज्जाः भूत्वा सीमासमीपे तिष्टन्तः सन्ति। केल् आत्मुकं, टुदिन् हल्, लीप् इत्याख्येन सानु प्रदेशेन स्यात् निलीनाधिनिवेशः इत्यपि बैद्धिकप्रवराणाम् अावेदने अस्ति। अपि च  भारतसेनाम् आक्रमितुं एल् इ टि जय्ष दलयोः उपरि ऐ एस् ऐ द्वारा शक्तः सम्मर्दः अस्ति इत्यपि आवेदने अस्ति।  अपि च जय्ष् इ मेहम्मद् भीकराणां पाकिस्थानस्थ बहवल्पुरे भारतनाविकसेनाम् आक्रमितुं प्रशिक्षणमपि प्रचलति इति च आवेदने अस्ति।
स्वतन्त्र-प्राथमिकमात्रे विद्यालये संस्कृताध्ययनं प्रारंभणीयम् - बालाधिकार आयोगः
समीक्षा अजित् प्रसाद्
     अनन्तपुरी- केरलम्> प्राथमिकमात्रे विद्यालये अपि संस्कृताध्ययनं प्रारम्भणीयम् इति राज्यस्थरीयबालाधिकार- आयोगः  निर्देशम् अकरोत्। तृतीयकक्ष्यायाः छात्रायाः समीक्षायाः निवेदने अासीत् आयोगस्य निर्णयः। कोल्लम् जनपदस्थे एष़ुकोण् प्रदेशीयस्य अजित् प्रसादस्य पुत्री  भवत्येषा।प्राथमिकमात्रविद्यालस्य छात्रा भवत्यपि  संस्कृताध्ययनस्य सन्दर्भः भवतु इत्युक्त्वा आसीत् अस्याः न्यवेदनम्।
      2012 तमे संवत्सरे आसीत् केरलसर्वकारेण राज्येषु संस्कृताध्ययनं समारब्धम्। किन्तु प्रथमकक्ष्यातः सप्तमपर्यन्तं विद्यमानेषु  विद्यालयेषु एव अध्ययनाय अनुज्ञा प्रदत्ता। बालाधिकार-आयोगस्य आदेशेन प्रथमकक्ष्यातः चतुर्थपर्यन्तं विद्यमानेषु  स्वतन्त्रविद्यालयेषु अपि संस्कृताध्ययनं साध्यम् इति प्रतीक्षायाम् सन्ति संस्कृतप्रेमिणः।
     प्रथमकक्ष्यातः संस्कृताध्ययनं समारभ्य पाठपुस्तकम् , अध्यापकसाहायी, प्रश्नपत्रं, अध्यापकप्रशिक्षणं,  छात्रवृत्तिः च वर्तन्ते। किन्तु अध्यापकनियुक्तिविषये प्राथमिककक्ष्यायाः संस्कृताध्यापनं न परिगण्यते। अत एव पर्याप्तिमात्रम् अध्यापकानां सेवनं नास्ति तत्र। प्रथमकक्ष्यातः दशमपर्यन्तं विद्यमानेषु विद्यालयेषु ५० होरात्मकम् एकेन अध्यापकेन अध्यापनीयम् इत्यस्ति इदानीन्तनस्थितिः।

Wednesday, July 18, 2018

काण्डहारे व्योमाक्रमणे ६२ भीकराः हताः
   काबूलम्> गान्धारदेशे संवृत्ते अफ्गान् सैन्यस्य व्योमाक्रमणे ६२ भीकराः हताः। मरूफ् जनपदे भीकराणां निलीयवासस्थानं लक्ष्यीकृत्य आसीत् आक्रमणम्। तालीबानस्य निर्देशकः अपि हतः इति सैनिकोद्योगस्थैः उक्तम्।
क्षीरे स्नात्वा प्रतिषेधसमरः।
    मुम्बै >क्षीरस्य मूल्यं वर्धयितव्यम् इत्युक्त्वा कृषकः क्षीरे स्नात्वा प्रतिषेधं प्रकटितवान्। स्वाभिमानि शेत्कारि संगतन इति दलस्य प्रतिषेधसमरस्य अनुकूलतायै एव अस्य विशेषसमरः। महाराष्ट्र-सोलापुरस्य मंगलवेध-नगरवासी सागरः भवति एषः। ३५ लिट्टर् मितं क्षीरं स्नानाय एषः उपयुक्तवान्। धेनवः अपि क्षीरे स्नापयिताः। 
     क्षीरस्य मूल्यवर्धनं उन्नीय  दिनद्वयं यावत्  अान्दोलनं प्रचलति। स्वाभिमान षेतकारीसंगतन, महाराष्ट्र किसान् सभा च समरं नयतः। केरलं, गोव, कर्णाटक राज्यवत् लिट्टर् मितस्य क्षीरस्य ५ रुप्यकाणि क्षीरकृषकाणाम् उपसाहाय्यरूपेण दातव्यानि इति च ते अभिलषन्ति। 
सौदी  उत्पादनं वर्धनं करोति। तैलेन्धनमूल्यं न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्र विपण्यां  शिलातैलमूल्यं (क्रूडोयिल्) न्यूनीभवितुं सन्दरभः सज्जः भविष्यति। तैलोत्पादनस्य वर्धनं कृत्वा अवश्यकानां कृते अधिकतया प्रदातुं सौदिराष्ट्रः सिद्धतां प्राप्नोति।  शिलातैलोत्पादनं वर्धनं कर्तुं अमेरिक्क राष्ट्रस्य राष्ट्रपतेः डोणाल्ड् ट्रंपस्य सम्मर्देन एव नूतन निर्णयः।  अन्ताराष्ट्रविपण्यां तैलस्य मूल्यं न्यूने पतितम् इत्यनेन उत्पादनं न्यूनीकर्तुं अोपक् राष्ट्रैः निश्चितम्। अङ्गराष्ट्रेभ्यः निर्णयात्  समाश्वासः भविष्यति।

Tuesday, July 17, 2018

सौन्दर्यवर्धकचूर्णम् अर्बुदस्य कारणम्- जोण्सन् अान्ट्  जोण्सणाय ३२००० केटि रुप्यकाणि  दण्डितानि। 
        वाषिङ्टण्> औषधनिर्माण संस्थायै जोण्सण् आन्ट् जोण्सणाय अमेरिक्कराष्ट्रस्य  न्यायालयः ४७० कोटि   डोलर् धनम् अदण्डयत्। अस्बट्टोस् (Asbestos) इति वस्तुना संयुतस्य सैन्दर्यवर्धकवस्तुनः (Talcum Powder) उपयोगेन २२ स्त्रियः अर्बुदरोगबाधिताः अभवन् इति न्यायव्यवहारे एव न्यायालयस्य अयम् आदेशः। 
       षट् सप्ताहपर्यन्तं कृते वादप्रतिवादान्ते अासीत् दण्डनिर्णयः। वैयक्तिकशुचये उपयोक्तुं निर्धारितम् आसीत् इदं चूर्णम्। विगतानि  ४० वर्षाणि यावत् चूर्णमिदं एवं रीत्या विक्रीतवान् जोण्सण् अन्ट्जोण्सणः। पूर्वस्मिन् कालेടपि एषः एवं दण्डितः अासीत्।
केरलेषु वर्षाकालदुष्प्रभाव अनुवर्तते; मरणानि १३।
     कोच्ची > केरलराज्ये दिनत्रयं यावत्  अतिवृष्टिरनुवर्तते। वर्षाकालदुष्प्रभावे अद्यावधि त्रयोदशानां जीवहानिरभवत्। त्रयो जना अदृष्टाः अभवन्! इटुक्कि जनपदे सप्तस्थानेषु कोट्टयं जनपदे त्रिषु स्थानेषु च भूच्छेदः जातः। गृहाणि कृषिक्षेत्राणि च विनाशमुपगतानि। 
      राजवीथिसहिताः मार्गाः वृष्टिजले निमग्नाः इत्यतः गतागतानि स्थगितानि! शुक्रवासरं यावत् वृष्टिरनुवर्तिष्यते इति सूचना।

Monday, July 16, 2018

फ्रान्स् पादकन्दुकसार्वभौमः। 
    मोस्को > विश्वपादकन्दुकमहोत्सवे   प्रतिलोमाय सन्नद्धभूतं क्रोयेष्याराष्ट्रं ४-२ इति लक्ष्यकन्दुकक्रमेण पराजित्य पूर्वभूतलोकविजयिना फ्रान्स् राष्ट्रेण पादकन्दुकस्य राजसिंहासनम् अवाप्तम्। अत्यन्तम् उत्साहोज्वले प्रतिद्वन्द्वे नवपरिवर्तनाय कोयेष्यादलं सर्वदा सर्वथा स्वेदजलं प्रावाहयत्तथापि फ्रान्स्दलस्य तन्त्रज्ञतां परिचयसम्पन्नतां च पराजेतुम् अशक्तमासीत्। 
    १८तमे निमिषे क्रोयेष्यादलस्य मान्सूकिच् नामकस्य आत्मनिष्ठलक्ष्यकन्दुकदानेनैव क्रोयेष्यायाः दौर्भाग्यस्य वीथिः प्रकाशिता। अनन्तरं पेरिसिच् नामकस्य लक्ष्यकन्दुकप्रत्यर्पणं ३८निमिषे संजाते क्रीडा उत्तेजनभरिता जाता। किन्तु अनवधानतया वशंवदेन दण्डार्हलक्ष्यकन्दुकेन (पोग्बा - ५९) तथा एम् बापे नामकेन प्राप्तेन लक्ष्यकन्दुकेन (६५) च क्रोयेष्यायाः विधिः निर्णीता। एतदाभ्यन्तरे मान्सूकिचेन प्रायश्चित्तः कृतः अपि न पर्याप्तः अभवत्। तथा फ्रान्स् दलं ४-२ क्रमेण विजयीभूतम्। चषकसमर्पणवेलायां जाता वृष्टिः फ्रान्स्दलाय हर्षवर्षः क्रोयेष्यादलाय अश्रुवर्षश्चाभवत्।

Sunday, July 15, 2018

'सम्प्रतिवार्ता' छात्रवार्तावतारिका अनुमोदिता। 
       कालटी > नवमाध्यममण्डले प्रशस्तिमार्जितायाः सम्प्रतिवार्तायाः ओण् लैन् वार्तावतरणकार्यक्रमे नैकवारं वार्तामवतार्य विचक्षणैः 'श्रेष्ठवार्तावतारिके'ति चिता फात्तिमा मुण्डेत्त् नामिका छात्रायै संस्कृताध्यापकफेडरेषन् संघटनस्य  अनुमोदनम्। फेडरेषन् संघटनस्य नेतृत्वे कालट्याम् आयोजिते राज्यस्तरीयवनितासम्मेलने (मातृकं २०१८) कालटी आदिशङ्करजन्मभूमिमन्दिरस्य शृंगेरी मठस्य़ च निदेशकः प्रोफ. ए सुब्रह्मण्यअय्यर् वर्यः फात्तिमायै प्रशस्तिफलकं दत्वा अनुमोदितवान्। नवमाध्यमद्वारा संस्कृतभाषायाः प्रचारणे नववंशश्रेण्याः अभिरुचिः श्लाघनीयेति तेनोक्तम्।
      कार्यक्रमे$स्मिन् कालटी ग्रामसभाध्यक्षा के तुलसी, के एस् टि एफ् संघटनस्य राज्याध्यक्षः पि पद्मनाभः, 'मातृकस्य' मुख्यसंयोजिका पी. रती इत्येते सन्निहिताः आसन्।

Saturday, July 14, 2018

रोगनिर्णयाय वर्णयुक्तः एक्स्-रे- न्य़ूसिलान्टस्य वैज्ञानिकाः।
    वेल्लेङ्टण्> वैद्यशास्त्रे सुकररेगनिर्णयायै नूतनानुसन्धानेन विजयं प्राप्तवन्तः  न्यूसिलान्टस्य वैज्ञानिकाः। विश्वे इदम्प्रथमतया त्रिमान एक्स् रे संविधानं कृतवन्तः एते। वर्णयुक्त एक्स् रे संविधानेन शरीरभागस्य सुव्यक्तचित्राणि लभन्ते। अनेन क्लेशं विना सुव्यक्तरोगनिर्णयः शक्यते। छायाग्राहीवत् प्रवर्तमानेन अेन संविधानेन शरीरान्तर्गत लघुक्षताः अपि  प्रत्यभिज्ञातुं शक्यते।
केरलस्य राज्यस्तरीयसंस्कृतवनिताध्यापकसम्मेलम्  अद्य कालट्याम्।
      कोच्ची >अधुनातनकाले वनिताशक्तीकरणस्य बोधवत्करणं तथा संस्कृतभाषाशिक्षणं संस्कृतेः पुनरुज्जीवनम् इति उद्घोषणं च लक्ष्यीकृत्य 'केरल संस्कृताध्यापकफडरेषन्' नाम्नः संघटनस्य नेतृत्वे जुलाई १४ दिनाङ्के 'मातृकम् २०१८' इति नामधेये वनिताध्यापकसंगमः आदिशङ्करजन्मग्रामे कालट्यां  सम्पद्यते। ब्रह्मानन्दोदयं विद्यालये समायोज्यमानं सम्मेलनं राज्यस्तरीयवनिता आयोग समित्याः अध्यक्षा एम् सि जोसफैन् उद्घाटनं करिष्यति। विधानसभासामाजिकः रोजि एम् जोण्, श्रीशंकराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचरणविभागाधिकारी डो. के वि अजित्कुमारः , श्रीरामकृष्ण अद्वैताश्रमस्य अधिपतिः विद्यानन्दस्वमिनः, कालटिग्रामाध्यक्षा के तुलसी च विशिष्टातिथयः भवन्ति। 
       सम्मेलने$स्मिन् भाषापण्डिता प्रोफ. ओ. वत्सला आद्रियते, संस्कृतभाषायां लघुचलनचित्रं निर्मितवती अध्यापिका श्रुती सैमण् अनुमोदते च। अनन्तरं सम्पद्यमानायां सङ्गोष्ठ्यां डो. एम् लक्ष्मीकुमारी प्रबन्धावतरणं करोति। अस्मिन् कार्यक्रमे सम्प्रतिवार्तायाः श्रेष्ठतरा वार्तावतारिका फात्तिमा मुण्टेत्त् नामिका छात्रा अनुमोदनमावहति।

Friday, July 13, 2018

विद्यार्थिनः केन्द्रीकृत्य प्रवर्तयितुं मावोवादिनः उद्दिश्यन्ते।
    कालिकाव्(केरलम्)> केरलेषु मावोवादिनः प्रवर्तनशैली परिवर्त्यते। अन्यराज्यवत् केरलेषु तेषां मूलस्थापनं असाध्यं इति ज्ञात्वा भवति नूतनं परिवर्तनम्। प्रौढान् जनान् दलान् प्रति आनयनम् न शक्यते इति प्रत्यभिज्ञाय एव छात्रान् लक्ष्यीकृत्य  नूतनयत्नः। मलप्पुरं एरणाकुलं पालक्काट् त्रिश्शिवपेरूर् जनपदेषु कलाशालाः केन्द्रीकृत्य कलाशाला-राजनैतिकमणडले प्रवर्तनम् अभिलषन्ति ते। स्वेछया प्रवर्तितदलम् इति रूपेण भवति तेषां कलालयप्रवेशः इति अनुमन्यते।  इतःपर्यन्तं आरक्षकाणां पट्टिकायाम् अनागताः एव कार्यनिर्वहणं कुर्वन्ति। एतैः प्रवर्तनम् आरब्धम् इत्यस्ति सूचना

Thursday, July 12, 2018

मशकानां वन्ध्यंकरणेन डङ्किज्वरव्यापनं रोद्धुं शक्यते।
   सिड्नि> मशकदंशनेन व्याप्यमानाः डङ्कि सिक्क इत्याख्याः रोगाः मशकानां वन्ध्यंकरणेन निवारयितुं शक्यते इति वैज्ञानिकाः वदन्ति।  ओस्ट्रेलिया राष्ट्रस्य सि एस् ऐ आर् ओ, 'जयिंस् कुक्' विश्वविद्यालयः च मिलित्वा कृते अनुसन्धाने एव नूतनज्ञानप्राप्तिः। परीक्षणशालायां पुरुषमशकान् संवर्ध्य प्रजननशक्तिनाशकं वोल् बाच्चि नाम  सूक्ष्माणुं मशकानाम् अन्तः प्राविशन्।  एतान् मशकान् स्त्री मशकानां समीपं प्रेषयन्ति। एवं जायमानः  नूतनाण्डात् कदापि मशकः न जायते इत्यस्ति आवेदनम्।
वनिताशक्तीकरणाय राष्ट्रियसङ्गोष्ठी।
   कालटी>संस्कृताध्यापकफेडरेषन् दलस्य राज्यस्तरीयवनितामेलनं शनिवासरे कालटी देशे प्रारप्स्यसे। वनिताअायोगस्य राज्याध्यक्षा श्रीमति एम् सि जेसफैन् मेलनस्य उद्घाटनं करिष्यति। विवेकानन्द वेदिक् विषन् इत्यस्य निदेशका डा एम् लक्ष्मीकुमारी स्त्रीशक्तीकरणस्य आनुकालिकप्रसक्तिः इति विषयमधिकृत्यसङ्गोष्ठ्यां मुख्यभाषणं करिष्यति। संस्कृतक्षेत्रे येगदानं कृतवती निवृत्ताध्यापिका विदुषी ओ वत्सलामहाभागा समादरिष्यते।   केरळराज्यस्य विविध प्रान्तेभ्यः बहवः सङ्गोष्ट्यां भागभाजः भविष्यन्ति।

Wednesday, July 11, 2018

कर्मयज्ञसाफल्म् - गुहायां संलग्नाः पादकन्दुकदलीयाः १२ ताय्बालकाः परिशीलकश्च बहिर्नीताः। 
     बाङ्कोक् > आविश्वजनततेः प्रार्थनायाः रक्षादौत्यसङ्घस्य कर्मयज्ञस्य च शुभान्त्यम्। ताय्लान्ट् राष्ट्रस्य उत्तरस्यां तां लुवाङ् नामिकायां गुहायां संलग्नाः १२ पादकन्दुकक्रीडकाः छात्राः तेषां परिशीलकश्च सुरक्षिततया बहिर्नीताः।   दशकिलोमीटर् दैर्घ्ययुक्तायां गुहायां गुहामुखात् ४ कि. मी. अन्तः घोरान्धकारे मलपङ्कयुक्ते जलप्रवाहे उन्नते शिलाग्रे प्राणभयेन १८अहोरात्राणि नीताः ते ९० संख्यकानां निमज्जनविदग्धानां नेतृत्वे कृतस्य भगीरथप्रयत्नस्य फलेनैव रक्षिताः! गुहान्तर्भागं प्रति १३ अन्ताराष्ट्रनिमज्जनविदग्धाः ५ नाविकाश्च प्लवनं कृतवन्तः। बहिश्च सर्वसज्जाः रक्षिपुरुषाः सैनिकाश्च उपसहस्रं सन्नद्धभटाः। एतेषां संयोजितपरिश्रमफलेनैव १३ जनानाम् अतिजीवनं साध्यमभवत्। 
    परन्तु कठिनप्रयत्नस्य मध्ये कश्चन निमज्जनविदग्धः स्वप्राणानपि त्यक्तवान्।
    फ्रान्स् अन्तिमपादं प्रविष्टम्। 
मोस्को > २१तमपादकन्दुकमहोत्सवस्य प्रथमे उपान्त्यपादप्रतिद्वन्द्वे   फ्रान्स् दलेन बल्जियं दलं पराजितम्।  प्रत्यादानरहितेन एकेन लक्ष्यकन्दुकेन आसीत् फ्रान्स् दलस्य विजयः। स्पर्धायाः प्रथमार्धे सामुवल् उम् टिटि नामकेनैव लक्ष्यकन्दुकं प्राप्तम्।

Tuesday, July 10, 2018

स्त्रियः यानं चालितवत्यः- सौदिराष्ट्रे ३०,००० चालकाः बहिरगच्छन्।
    रियादः>सौदिराष्ट्रे वनिताभ्यः यानचालकानुमतिपत्रम् अलभन्त। अत एव गार्हिकयानचालकानाम् आवश्यकता न्यूना अभवत्। एवं षण्मासाभ्यन्तरे त्रिंशत्सहस्रं वैदेशिकयानचालकाः स्वराष्ट्रं प्रति प्रेषिताः।  सार्वजनिकगणना संस्थया  उक्तम्। स्वदेशीवत्करणयेजनया कर्मविनष्टानाम् प्रतिदिनसङ्ख्या 2602 इति भवति। आगमिष्यमाणे संवत्सरे २५% तः ५०% भविष्यति कर्मनष्टम्। त्रिसहस्राधिकं  भारतवाहनचालकाः सन्ति इदानीं सौदि राष्ट्रे।
प्रार्थना साफल्यम् - ताय्लान्टे गुहायां पतितेषु ८ छात्राः बहिरानीताः। 
     बाङ्कोक् > विश्वजनतायाः प्रार्थना सफलतां प्राप्नोति। ताय्लान्टराष्ट्रे तां लुवाङ् नामिकायां गुहायां सप्ताहद्वयात् पूर्वं निपतितेषु परिशीलकसहितेषु १२ पादकन्दुकक्रीडकेषु छात्रेषु ८ बालकाः रक्षादौत्यसेनया बहिर्नीताः। रविवासरे एव रक्षाप्रयत्नः प्रारब्धः। तीव्रे कठिने च प्रथमचरणे चत्वारः बालकाः बहिर्नीताः।  ह्यः अन्ये चत्वारश्च बहिरागताः।
लवणं विना खादिष्यामः। लवणस्य दौर्लभ्यं भविष्यति। 
-डा अभिलाष् जे
    राज्कोट्>अतिरूक्षं लवणदौर्लम् आगच्छतीति संस्तुतिः। लवणस्य उत्पादने न्यूनता नास्ति चेदपि लवणं नेतुं रेल्यानानि न लभन्ते इत्यतः क्षामः संजातः। अष्ट लक्षं टण् मितं लवणं गुजरात् राज्यस्य कच् मध्ये गान्धीधाम क्षेत्रे वर्तते।
   गुजरात् राज्ये विंशति लवणसंस्करणशालाः सन्ति। तेषु चतुर्दश गान्धीधामे एव वर्तते। रेल्यानानि सर्वाणि कच्चे कट्ल मुद्रा टुण इत्यादि क्षेत्रेभ्यः कृषिसामग्र्यः नेतुं प्रवर्तन्ते।
2016-तमे  55,000 शिशवः अप्रत्यक्षाः।
    नवदिल्ली> बालापहरणम् इति अारोप्य व्याजसन्देशाः प्रसार्यमाणाः सन्ति। बालकन् अपहृतवान् इत्युक्त्वा केचन हताः। अवसरेस्मिन् भीतितां वार्तां प्रसार्य केन्द्रीय आभ्यन्तरमन्त्रालयः।
    2016-तमे एव 55,000 शिशवः राष्ट्रस्य विविधभागेभ्यः अपहृताः इति गणितेन प्रकाश्यते। घटनेयं प्रतिसंवत्सरं प्तिशतं त्रिंशत् इति क्रमेण वर्धमाना अस्ति।  2016-तमे 54,723 शिशवः अपहृताः। किन्तु  40.4 ℅ घटनायां अपराधव्यवहारपत्रमपि न समर्पितम्। व्यवहारे आगतेषु घटनासु  22.7 ℅एव दण्डिताः 2015-तमे 41,893,  2014-तमे 37,854 संख्यामितानि विकल्पनियामकविधानानि पञ्चीकृतानि। 2017 तमस्य  आवेदनम् इतःपर्यन्तम् न प्रकाशितम्। 

Monday, July 9, 2018

सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनमद्य कनाडाया: वैङ्कूवरनगरे
-पुरुषोत्तमशर्म
    केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: अद्य कनाडादेशस्य वैंकूवरनगरे जुलाई मासस्य नवमदिनाङ्कात् त्रयोदशदिनाङ्कं यावत् आयोक्ष्यमाणस्य सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनं करिष्यति ।
     अस्मिन् सम्मेलने पञ्चशताधिकसंस्कृतविद्वांस: चत्वारिंशद्देशानां शिष्टमण्डलानि च सहभागं करिष्यन्ति। विभिन्नविषयेषु शोधपत्रै: संस्कृतज्ञानस्य  आदानप्रदानं भविष्यति। ऐतिहासिके साहित्ये वैदिकसाहित्ये च  महिलानां शिक्षा संस्कृतं बौद्धधर्म: मनुस्मृति: योगशाला मीमांसा गार्गीया-ज्योतिषनुसन्धानादिविषयेषु विशेषचर्चा भविष्यति । 
     पञ्चदिवसीयसम्मेलनस्योद्देश्यं जगति दैनन्दिनव्यवहारे संस्कृतभाषाप्रयोग: संस्कृतसंवर्धनं साहित्यप्रसारश्च विद्यते। विश्वसंस्कृतसम्मेलनस्ययोजनं जगिति पृथक्-पृथग्राष्टेषु वर्षत्रयान्तराले भवति। भारते इदानीं यावत्  त्रिवारं विश्वसंस्कृतसम्मेलनमभवत् । अस्मिन् वर्षे  भारतीयशिष्टमण्डल दश विद्वांस: द्वौ अधिकारिणौ च विद्यन्ते।
गूगिल् निर्मितबुद्धिसङ्घेषु भारतस्य  तान्त्रिकनवोन्मेषशालिरपि।  निष्कृतिः 1.2 कोटिः। 
    बंगलूरु> द्वाविंशति वर्षदेशीयाय भारततन्त्रज्ञाय  गूगिलस्य निर्मितबुद्धिसङ्घं प्रति निमन्त्रणम्। निष्कृतिः 1.2 कोटिः आदित्य पलिवाल् इति विद्यार्थिने भवति अयं दुर्लभावसरप्राप्तिः। मुम्बै देशीयः आादित्यः बंगलूरु नगरस्थे ऐ ऐ टि मध्ये छात्रः भवति।
     सेरच् एन्जिन् (अन्वेषणयन्त्रम्) भीमेन गूगिलेन कृते आगोलतल परीक्षायामेव आदित्यस्य चयनमभवत्। आहत्य 6000 संख्यामितः परीक्षार्थिनः आासन् । तेषु   50 कुशलाः एव चिताः।  जूलै मासस्य  16 दिनाङ्के सः गूगिलेन सह मिलिष्यति।  आधुनिकयुगे अग्रे सरन्तां गूगिल् संस्थायां कर्मणे निमन्त्रितः इत्यनेन सन्तुष्टिरस्तीति सः अवदत्।

Sunday, July 8, 2018

पादकन्दुकोत्सवः - इङ्लण्ट्-क्रोयेष्या पूर्वान्तिमस्पर्धा। 
     मोस्को > फिफा विश्वपादकन्दुकमहोत्सवस्य प्रपूर्वान्तिमस्पर्धानां तृतीये चरणे इंग्लैंड दलः स्वीडन दलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य पूर्वान्तिमस्पर्धां प्राविशत्! चतुर्थे चरणे आतिथेयकं रूस् राष्ट्रं क्रोयेष्या राष्ट्रं प्रति पराजितमभवत्! उत्साहोज्वले अस्मिन् प्रतिद्वन्दे अतिरिक्तसमये अपि २-२ इति समस्थितिं भूत्वा 'पेनाल्टी षूटौट्' मध्ये एव ४-३ इति लक्ष्यकन्दुकक्रमेण क्रोयेष्या पूर्वान्तिमवेदिकां प्राविशत्।
उद्योगसंस्थाः छात्रैः पाठं पाठिताः।
       चेन्नै> उद्योगमहासंस्थां नियन्त्रितुं सर्वकारोടपि अशक्तः इति भवति अनुभवः। ताः संस्थाः नियमलङ्घनं कुर्वन्ति। नियमस्य पारं गच्छन्ति। किन्तु तूत्तुक्कुटीस्थस्य सुब्बय्य बालिका- उच्चतरविद्यालयस्य कैश्चन छात्रैः कांश्चन उद्योगसंस्थाः परिस्थितिपाठः पाठिताः। उपयोगानन्तरं मार्गेषुपरित्यक्तानां भक्ष्यवस्तूनां चाकलेयानां  पलास्तिक आवरणानि सञ्चित्य तेषां स्वामिसंस्थां प्रति प्रेषिनि। तेभिः सह पत्रमपि आसीत्। तस्मिन् एवं लिखितम्- उत्तमम् स्वादुभोज्यम्- किन्तु समागतपरम्परायै अस्माकम् अपेक्षा अस्ति यत् - पलास्तिकवस्तुना परिस्थितिक्लेशान् अधिकतया अनुभूयन्ते। अतः युष्माकं विक्रयवस्तूनि  परिस्थित्यनुकूलतया आवरणं कुरु। इति।
 विद्यालय-कलाशालाछात्राः एकस्मिन् वासरे उपयेगानन्तरं ताभिः परित्यक्तानि 20,224 विविधप्रकारावरणानि सञ्चितानि। तूत्तुक्कुटि नगरपालिकायाः साह्येन आसीत्  इयं येजना  . सञ्चितानि पलास्तिकवसतूनि नगरपालिकया उद्योगसंस्थां प्रति प्रेषितानि।

Saturday, July 7, 2018

फ्रान्स् बल्जियं दलौ पूर्वान्तिमचक्रं  प्रविष्टौ। ब्रसील् बहिर्गतः। 
     निष्नी > फिफा विश्वपादकन्दुक स्पर्धायां फ्रन्स् बल्जियं राष्ट्रे पूर्वान्तिमचक्रं प्रविष्टे। ह्यः सम्पन्नायां प्रतियोगितायां  प्रत्यर्पणरहितेन लक्ष्यकन्दुकद्वयेन फ्रान्स् दलः उरुग्वेदलं पराजितवान्। राफेल् वरन् अन्टोय्न् ग्रीस् मान् च फ्रान्स् दलाय लक्ष्यकन्दुकौ प्राप्तवन्तौ।
    उत्साहसम्पन्ने प्रतियोगितान्तरे प्रबलं ब्रसील् दलं पराजित्य बल्जियं दलः पूर्वान्तिमस्पर्धां प्रविष्टः। लक्ष्यकन्दुकक्रमः २- १।

Friday, July 6, 2018

क्रू एस्केप् संविधानं परीक्षितम् - एे एस् आर् ओ
    श्रीहरिक्कोट्ट> बाह्याकाशयात्रावेलायां जायमानात् अपघातात् यात्रिकान् रक्षितुं क्रू एस्केप् इति संविधानम् ऐ एस् आर् ओ संस्थया परीक्ष्य विजयः प्राप्तः।  भाविनिकाले निर्मीयमाणे तद्देशीये आकाशबाणे  भारत-बाह्याकाश यात्रिकान् शून्याकाशं प्रेषयितुमुद्दिश्य कृतयत्नस्य भागतया अासीत् परीक्षणम्।
    बाह्याकाशयात्रिकान् वहमानं यानं विक्षेपणस्य मध्ये विस्फोटो जाते सति यात्रिकानां सुरक्षायै भवति नूतनसंविधानम्।

Thursday, July 5, 2018

शताब्दस्य दीर्घतमः चन्द्रग्रहणं २७ दिनाङ्के।
           कोल्कत्ता> आभारतं द्रष्टुं शक्यं चन्द्रग्रहणं जूलै मासस्य २७ दिनाङ्के भविष्यतीति कोल्कत्त नगरे विद्यमान एम् पि बिर्ल प्लानिट्टोरियसंस्थायाः अनुसन्धानाध्यक्षः देबीप्रसाद् दुरारिः अवदत्। ग्रहणं १.४३ होरापर्यन्तं पूर्णतया दृष्टुं शक्यते इत्यस्ति विशेषता। पूर्णग्रहणात् पूर्वं तथा पश्चात् च भागिकग्रहणं द्र्ष्टुं शक्यते। दक्षिण अमेरिक्का, आफ्रिक्का, पश्चिमेष्या मध्येष्या, इत्यत्रापि ग्रहणं दृष्टुं शक्यते। जूलै २७ दिनाङ्के रात्रौ ११.५४ वादने भागिकग्रहणस्य समारम्भः भविष्यति। २८ दिङ्के १.५२ वादनतः २.४३ पर्यन्तं पूर्णचन्द्रग्रहणं द्रष्टुं शक्यते। नग्ननेत्राभ्यां ग्रहणस्य मनोहरदृश्यम् आस्वदितुं सन्दर्भः भवत्यम्।

Wednesday, July 4, 2018

वैदेशिकाः संघशः प्रतिगच्छन्ति- सौदिराष्ट्रस्य विद्यालयाः प्रतिसन्धौ वर्तन्ते।
     रियादः> आश्रितशुल्कं स्वदेशीवत्करणं च प्रचाल्यानन्तरं वैदेशिककुटुम्बानां स्वदेशगमनेन सौदिराष्ट्रस्य निजीयविद्यालयाः प्रतिसन्धौ अपतन्। छात्राणां संख्यायां आपन्ना न्यूनता एव प्रतिसन्धेः कारणम्। इदानीं शतशः वैदेशिककुटुम्बाः प्रतिगन्तुम् उद्युक्ताः सन्ति। छात्राणां न्यूनतया शुल्कवर्धापनाय निर्बन्धिताः वयम्  इति निजीयविद्यालयस्य अधिपाः वदन्ति। आर्थिकक्लेशेन केचन विद्यालयाः  पिधानं कृतवन्तः इति जिद्दा चेंबर् ओफ् कोमेर्स् संस्थायाः अधः विद्यमानस्य विद्यालयस्य समित्यंगः डो. सुहैल् गुनम् अवदत्।

Tuesday, July 3, 2018

भारतीयाः भाषन्ते 19,500तः अधिकं  मातृभाषाः 
       भारतेषु 19,569 मातृभााः सन्ति इति जनसङ्ख्यागणना-विभागेन कृते अवलोकने स्पष्टीक्रियते। अस्मिन् ‍ 121 भाषाः 10,000 जनाः भाषन्ते। भारतसंविधानस्य अनुबपट्टिकायाम्  22 भाषाः अन्तर्भवन्ति। एतस्मात् एका वा भवति जनेषु प्रतिशतं 96.71 जनानां मातृभाषा। प्रतिशतं 3.29 जनाः पट्टिकातः बहिः विद्यमानाः भाषाः भाषन्ते। 2011 तमस्य  जनगणनायाः अवलोकनानुसारं भवति इदम् आवेदनम्।
       2001-तमस्य जनगणनानन्तरम् अन्यस्मिन् विभागे  (संविधानस्य पट्टिकायां नास्ति किन्तु 10,000 अधिकाः भाषन्ति) 100 भाषाः अासन्। 2011-तमे एषा  99 अभवत्। सिंते पार्सि भाषे च परित्यज्य  मावो भाषा स्वीकृता इत्येव व्यत्ययस्य कारणम्।  सिंते पार्सि भाषमाणानां संख्या 10,000-तः नयूनमभवत्। मावो भाषमाणानां सङ्ख्या 10,000 तः वर्धितम्।
राष्ट्रस्य विविधभागेषु शुक्रवासरपर्यन्तं शक्ता वर्षा। 
      नवदिल्ली>  आगामि दिनेषु राष्ट्रस्य विविधभागेषु अतिवृष्टिः स्यात् इति राष्ट्रियवातावरण निरीक्षणकेन्द्रेण पूर्वसूचना प्रदत्ता। जम्मुकाश्मीरम्, तमिल् नाट् , असम्, गुजरात् इत्येतेषु राज्येषु शुक्रवासरपर्यन्तम् वर्षा स्यात् इति पूर्वसूचना।  छत्तीस् घट्, ओडीषा, असम्, मेघालयं, महाराष्ट्रं, सीमान्ध्रं, कर्णाटकं, केरलम् इत्यादि प्रदेशेषु गुरुवासरे शक्ता वृष्टिः स्यात् इति पूर्वसूचनायाम् अस्ति।
      संवत्सरेस्मिन् १७ दिनात् पूर्वं वृष्टिकालः समारव्धः इति वातावरणनिरीक्षणकेन्द्रेण उक्तम्। मासचतुष्टयस्य वृष्टिकालः जूण्मासस्य प्रथमदिनाङ्के अागत्य सेप्तम्बर् ३० तमे दिनाङ्के पर्यवस्यति साधारणतया। किन्तु अस्मिन् वर्षे मेय् मासस्य एकोनत्रिंशत् दिनाङ्गादारभ्य वर्षाकालः समारब्धः अासीत्। 

Monday, July 2, 2018

दिल्ली हरियाना देशयोः भूचलनम्। 
     नवदिल्ली> भूचलनात् भीताः दिल्ली-हरियानदेशस्थाः। रविवासरे मध्याह्नानन्तरं 3.37 वादने अासीत् भूचलनम्। दिल्लीतः 45 किलोमीट्टर् दूरस्थे हरियान समीपे सोनापेट् एव चलनस्य प्रभवकेन्द्रः ।  रिक्टर् मापिन्यां  4.0 इति अङि्कितम् अासीत् चलनम्। उत्तरप्रदेशस्य पश्चिमभागेषु अपि मन्दतया चलनम् अनुभूतम्। जनापायः नाशनष्टानि च न आवेदितम्।
१६४ वर्षाभ्यन्तरे  ब्रिटन् राष्ट्रे तडित्भयेन प्रप्रथमतया पूर्वसूचना
    लण्डन् > १६४ वर्षाभ्यन्तरे प्रप्रथमतया ब्रिट्टन् राष्ट्रे वातावरणनिरीक्षणकेन्द्रेण तडित्भयेन अपायसूचना दत्ता। रविवासरे अतिशक्त तडित् स्यात्  इति सूचना। दक्षिणपश्चिम-इङ्गलण्ट् मध्ये तथा वेयिल्स् मध्ये च अतिशक्ता वर्षा प्रचण्डवायुः तथा तडित्प्रवाहः अपि भविष्यतीति पूर्वसूचना। प्रति होरायां ३० तः ४० मिल्ली इति  मापनाङ्के वृष्टिः भविष्यतीति सूचना। तडिदपाय-सूचनादानार्थं गतमासे नूतनेपकरणानां स्थापना कृता। अतिशक्तः उष्णवायुः ब्रिट्टने बहुत्र प्रचलति। उष्णं सोढुमशक्ताः भूत्वा जनाः समुद्रतीरं प्रति गच्छन्तः सन्ति।
मुम्बई नगरे  पतितस्य विमानस्य अन्तिमं डयनं दशवर्षात् पूर्वम् अभवत्।
     मुंबई> गतदिने मुंबई नगरे पतितस्य  विमानस्य अन्तिमं डयनं दशवर्षपूर्वम् आसीत्। एवं इदानीं विमानस्य डयनानुमतिः नास्तीति च प्रस्तावः। गतगुरुवासरे किङ् एयर्  सी ९० विमानं पतितमासीत्। उत्तरप्रदेश -सर्वकारस्य विमानं २००८ तमे वर्षे फेब्रुवरी मासे अन्तिमतया डयितम्। अनन्तरं २०१४ तमे वर्षे  महाराष्ट्रस्य यु वै एवियेषन् द्वारा विमानमिदं स्वीकृतम्। गतसार्थैकवर्षे अस्मिन् निर्माणप्रवर्तनानि प्रचलितानि आसन्। अनन्तरं कृते प्रथमे डयने एव विमानं पतितम्। किन्तु अधिकृतानाम् अनुज्ञां  विना डयनं जातमिति आवेदनमस्ति।

     नियमान् अनुसृत्य परीक्षणडयनात् पूर्वं डयनक्षमतायाः प्रमाणपत्रं अधिकृतेभ्यः स्वीकरणीयम् इत्यस्ति। किन्तु सः प्रक्रमः अत्र न पालितः।  गुरुवासरे विमानदुर्घटनायां वैमानिकेन सह पञ्च जनाः हताः।

Sunday, July 1, 2018

ताय्लान्ट् राष्ट्रे १२ छात्राः गह्वरे लग्नाः , आविश्वं प्रार्थनायाम्। 
       बाङ्कोक्क् > ताय्लान्ट् राष्ट्रे 'चियाङ् रायि' प्रविश्यायां  पादकन्दुकक्रीडकाः १२ विद्यालयीयछात्राः तेषां परिशीलकश्च तद्देशीये तां लुवाङ् नामके गह्वरे निपतिताः। ऊनषोडशवयस्कानां पादकन्दुकक्रीडादले वर्तमानाः ते अष्टदिनेभ्यः पूर्वम् अतिवृष्ट्या प्रस्तुते गह्वरे अभयं प्राप्तवन्तः आसन्। किन्तु अनुवर्तिते प्रकृतिविक्षोभे पङ्कैः मृत्पिण्डैश्च गुहामुखं पिहितमभवत्। 
      ताय् राष्ट्रस्य नाविकाः निमज्जनविदग्धाः, अमेरिक्कासैनिकसङ्घः, ब्रिट्टनतः गुहाविदग्धाश्च सप्ताहैकं यावत् रक्षाप्रवर्तने मग्नाः अपि आपतितान् अधिकृत्य कापि सूचना न लब्धा। दशकिलोमीटर् परिमिता दूरयुक्ता अस्ति गुहा।  ताय् निवासिनः , विद्यालयछात्राः, लोकवासिनश्च प्रार्थनानिरताः प्रतीक्षमाणाः वर्तन्ते।
अाधार-पान् पत्रबन्धनम् तिथिः पुनरपि दीर्घिता।
       नवदिल्ली > अाधारपत्रेण सह पान्पत्रबन्धनस्य अन्तिमा तिथिः पुनरपि दीर्घम् अकरोत्। समागतवर्षस्य मार्च् मासस्य ३१ तमे दिनाङ्कपर्यन्तमस्ति नूतनकालावधिः। गतरात्रौ आसीत् पूर्वनिर्णीतः कालः। केन्द्र-प्रत्यक्षकरायोगेन कृतः तिथिविन्यासप्रक्रमः पञ्चमं वारम् आसीत्।