OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 15, 2018

'सम्प्रतिवार्ता' छात्रवार्तावतारिका अनुमोदिता। 
       कालटी > नवमाध्यममण्डले प्रशस्तिमार्जितायाः सम्प्रतिवार्तायाः ओण् लैन् वार्तावतरणकार्यक्रमे नैकवारं वार्तामवतार्य विचक्षणैः 'श्रेष्ठवार्तावतारिके'ति चिता फात्तिमा मुण्डेत्त् नामिका छात्रायै संस्कृताध्यापकफेडरेषन् संघटनस्य  अनुमोदनम्। फेडरेषन् संघटनस्य नेतृत्वे कालट्याम् आयोजिते राज्यस्तरीयवनितासम्मेलने (मातृकं २०१८) कालटी आदिशङ्करजन्मभूमिमन्दिरस्य शृंगेरी मठस्य़ च निदेशकः प्रोफ. ए सुब्रह्मण्यअय्यर् वर्यः फात्तिमायै प्रशस्तिफलकं दत्वा अनुमोदितवान्। नवमाध्यमद्वारा संस्कृतभाषायाः प्रचारणे नववंशश्रेण्याः अभिरुचिः श्लाघनीयेति तेनोक्तम्।
      कार्यक्रमे$स्मिन् कालटी ग्रामसभाध्यक्षा के तुलसी, के एस् टि एफ् संघटनस्य राज्याध्यक्षः पि पद्मनाभः, 'मातृकस्य' मुख्यसंयोजिका पी. रती इत्येते सन्निहिताः आसन्।