OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 21, 2018

 कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि संग्रहीतानि।
      पूने> कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि आरक्षकैः ग्रहीतानि। महाराष्ट्रराज्यस्थ अहम्मद् नगरात् एव तानि लब्धानि। घटनानुबन्धतया पञ्च जनाः अरक्षकैः ग्रहीताः। सहस्राणां पञ्चशतानां च ४८००० पत्राणि सन्ति ग्रहीतेषु। अाहत्य २.९९ कोटि रुप्यकाणि सन्ति इति अारक्षकवृन्तैः उक्तम्। गुप्तसन्देशेन एव आरक्षकाणां प्रक्रमः। विस्तरेण अन्वेषणं प्राचलत् अस्ति।