OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 23, 2018

जापानराष्ट्रे उष्णतरङ्गः - ३० जनाः मृताः।
-वार्ताहरः -रोयिटेर्स् 
     टोकियो> जापाने वसरद्वयं यावत् अनुवर्तमाने अत्युष्णे त्रिंशत् जनाः मृताः। सहस्राधिकाः विविधातुरालयेषु चिकित्सिताः सन्ति। राष्ट्रस्य कानिचन राज्येषु तापमानः ३८° पर्यन्तम् अन्यूनतया अनुवर्तते इत्यस्ति अावेदनम्। 
     मध्यजापाने तापमानः ४०° इति अङ्कितः। गते पञ्चसंवत्सराभ्यन्तरे अङ्कितेषु तापमानेषु वर्धितः तापमानः भवति ४०° इति। सुरक्षाप्रक्रमाय विद्यालयाधिकृतेभ्यः आदेशः दत्तः अस्ति। राष्ट्रस्य प्रधानसांस्कृतिक केन्द्रमिति सुज्ञाते मध्ये अत्युष्णेन षट् वयस्कः हतः आसीत्।