OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 22, 2018

समर्थभारतस्य आधारशिला अस्ति संस्कृतम्- प. नन्दकुमारः
-दिपक शास्त्री
     जयपुरम्>  संस्कृतं समर्थभारत-निर्माणस्य आधारशिला अस्ति इति संस्कृत-भारत्या: अखिल भारतीय-संपर्कप्रमुखेण श्री नंदकुमारमहोदयेन उक्तम्।  प्राचीन ज्ञान-विज्ञानस्य भाषा भारतीय नैतिक मूल्यानाम् रक्षा। एवं सामाजिक उत्थानाय संस्कृतस्य अध्ययनम् अतीव आवश्यकम् अस्ति।  अतः भारतराष्ट्रस्य सर्वांगीण उन्नतिहेतुः संस्कृतं पुनः लोकव्यवहारे आनेतुम् प्रयासः कर्तव्यः इत्यपि तेन बोधितम्। जयपुर-महानगरे संस्कृतभारत्या आयोजितानां 51 संस्कृत-संभाषण शिबिराणाम्  समापनसमारोहे भाषमाणः आसीत् सः।
अस्मिनेव अवसरे सार्वजनिक प्रन्यास मंडल एवं देवस्थान-विभागस्य अध्यक्ष श्री एस. डी. शर्मा संस्कृतं सर्वमान्यभाषा इति कथितवान्। तेन उक्तम् यत् संस्कृत भाषा चित्तस्य भाषा अस्ति एवं सर्वान् प्रकारान् दोषान् अपहर्तुं संस्कृतभाषा औषधिरूपेण  कार्यं करोति। अस्मिन् कार्यक्रमे विशिष्ट अतिथि रूपेण परिष्कार् ग्लोबल एजुकेशनस्य निदेशक: श्री राघव प्रकाश शर्मा अवदत् यत् संस्कृतभाषा विश्वकलहम् अपहर्तुम् अस्त्रम् अस्ति। अस्मिन् कार्यक्रमे चलितनाम् 51शिबिराणाम् संस्थाप्रधानान् तथा संस्कृतशिक्षकान् प्रशस्तिपत्रम् प्रदानं  कृतम्। प्रांतीय अध्यक्ष श्री हरिशंकर शर्मणा अस्य  कार्यक्रमस्य अध्यक्षता कृता तथा संस्कृत निदेशालयस्य संयुक्त निदेशक श्री सत्यनारायण शर्मणा विशिष्ट अतिथि रुपेण कार्यक्रमस्य शोभा वर्धिता। कार्यक्रमे संस्कृत-सप्ताहे आयोजित संस्कृत-भाषण प्रतियोगितायाम् संस्कृतगीत प्रतियोगितायाम् च श्रेष्ठप्रदर्शनं कृतानाम् प्रतिभागीछात्रान् संस्कृत-भारत्या पक्षत: स्मृति चिह्नप्रदानम् अकरोत्।

अस्मिन् कार्यक्रमे संस्कृत-भारत्या: क्षेत्रीय संगठन मंत्री श्रीहुलास चंद:, श्रीसुदामा शर्मा, जयपुर प्रान्तस्य संपर्क-प्रमुख श्रीरघुवीर प्रसाद शर्मा, जयपुर महानगरस्य अध्यक्ष श्री प्रकाश शर्मा, जयपुर महानगरस्य मंत्री संतोष शर्मा, मास्कोदेशस्य प्रसिद्ध ज्योतिषी श्री काजोल शास्त्री, श्रीमती सीमाशर्मा, प्राचार्य श्री विनोद बिहारी शर्मा, आयोजन के विशिष्ट शिक्षक: मधुसूदन शर्मा, मीठालाल माली, शंकर शर्मा, रवि शर्मा, लोकेश शर्मा, मनोज शर्मा आदि उपस्थिता आसन्।
अंते  शिबिर-महाभियानस्य संयोजक: घनश्याम हरदेनियाँ आगंतुकानाम् धन्यवाद ज्ञापनं कृत्वा कार्यक्रमस्य समापनस्य  घोषणा कृता।