OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 22, 2018

जि एस् टि न्यूनीक्रियते -गृहोपकरणानां मूल्यं न्यूनं भविष्यति

Representational Image. Courtesy: PTI
    नवदिल्ली> लघु दूरदर्शनस्य क्षालनयन्त्रस्य शीतीकरण्याः च जि एस् टी न्यूनीकृतम् इत्यनेन मूल्यन्यूनीकरणं भविष्यति। ‍शनिवासरे  सम्मिलिते पण्य-सेवनकरायोगस्य उपवेशने आसीत् निर्णयः।  जूलै सप्तविंशति दिनाङ्कतः नूतना करव्यवस्था प्रबलं भविष्यति।
      शुचिवस्त्राणां दारु-शिलाविग्रहयोः रत्नरहिता राखी तथा संस्कृतक्षीरस्य च करः नावश्यकम् इति च आयोगेन निर्णीतम्।