OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 10, 2018

लवणं विना खादिष्यामः। लवणस्य दौर्लभ्यं भविष्यति। 
-डा अभिलाष् जे
    राज्कोट्>अतिरूक्षं लवणदौर्लम् आगच्छतीति संस्तुतिः। लवणस्य उत्पादने न्यूनता नास्ति चेदपि लवणं नेतुं रेल्यानानि न लभन्ते इत्यतः क्षामः संजातः। अष्ट लक्षं टण् मितं लवणं गुजरात् राज्यस्य कच् मध्ये गान्धीधाम क्षेत्रे वर्तते।
   गुजरात् राज्ये विंशति लवणसंस्करणशालाः सन्ति। तेषु चतुर्दश गान्धीधामे एव वर्तते। रेल्यानानि सर्वाणि कच्चे कट्ल मुद्रा टुण इत्यादि क्षेत्रेभ्यः कृषिसामग्र्यः नेतुं प्रवर्तन्ते।