OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 13, 2018

विद्यार्थिनः केन्द्रीकृत्य प्रवर्तयितुं मावोवादिनः उद्दिश्यन्ते।
    कालिकाव्(केरलम्)> केरलेषु मावोवादिनः प्रवर्तनशैली परिवर्त्यते। अन्यराज्यवत् केरलेषु तेषां मूलस्थापनं असाध्यं इति ज्ञात्वा भवति नूतनं परिवर्तनम्। प्रौढान् जनान् दलान् प्रति आनयनम् न शक्यते इति प्रत्यभिज्ञाय एव छात्रान् लक्ष्यीकृत्य  नूतनयत्नः। मलप्पुरं एरणाकुलं पालक्काट् त्रिश्शिवपेरूर् जनपदेषु कलाशालाः केन्द्रीकृत्य कलाशाला-राजनैतिकमणडले प्रवर्तनम् अभिलषन्ति ते। स्वेछया प्रवर्तितदलम् इति रूपेण भवति तेषां कलालयप्रवेशः इति अनुमन्यते।  इतःपर्यन्तं आरक्षकाणां पट्टिकायाम् अनागताः एव कार्यनिर्वहणं कुर्वन्ति। एतैः प्रवर्तनम् आरब्धम् इत्यस्ति सूचना