OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 28, 2018

पाकिस्थाननिर्वाचनं - इम्रान् खानस्य दलं  प्रथमस्थाने। 
     इस्लामबाद् > पाकिस्थाने बुधवासरे संवृत्ते सामाजिकनिर्वाचने २५२ स्थानानां फलेषु प्रख्यापितेषु भूतपूर्वक्रिक्कट्क्रीडकनायकस्य इम्रान् खानस्य नेतृत्वे विद्यमानं 'पाकिस्थान् तेहरिके इन्साफ्' (पि टि ऐ) नामकं दलं ११७ स्थानेषु विजित्य बृहत्तमं दलमभवत्। शासनाय न्यूनातिन्यूनं१३७ स्थानम् अधीशत्वमावश्यकम्। अतः विजयीभूतानां लघुदलानां साह्येन सर्वकाररूपवत्करणाय पि टि ऐ दलेन प्रयत्नः समारब्धः।
    पि टि ऐ दलस्य मुख्यप्रतियोगिरूपेण वर्तमानं भूतपूर्व प्रधानमन्त्रिणो नवासषेरीफस्य पाकिस्थान् मुस्लीं लीग् नामकं दलं ६४ स्थानानि सम्प्राप्य द्वितीयस्थानमावहत्। बिलावल् अलि भुट्टो  इत्यस्य पि पि पि दलेन ४३ स्थानानि लब्धानि।