OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 18, 2018

क्षीरे स्नात्वा प्रतिषेधसमरः।
    मुम्बै >क्षीरस्य मूल्यं वर्धयितव्यम् इत्युक्त्वा कृषकः क्षीरे स्नात्वा प्रतिषेधं प्रकटितवान्। स्वाभिमानि शेत्कारि संगतन इति दलस्य प्रतिषेधसमरस्य अनुकूलतायै एव अस्य विशेषसमरः। महाराष्ट्र-सोलापुरस्य मंगलवेध-नगरवासी सागरः भवति एषः। ३५ लिट्टर् मितं क्षीरं स्नानाय एषः उपयुक्तवान्। धेनवः अपि क्षीरे स्नापयिताः। 
     क्षीरस्य मूल्यवर्धनं उन्नीय  दिनद्वयं यावत्  अान्दोलनं प्रचलति। स्वाभिमान षेतकारीसंगतन, महाराष्ट्र किसान् सभा च समरं नयतः। केरलं, गोव, कर्णाटक राज्यवत् लिट्टर् मितस्य क्षीरस्य ५ रुप्यकाणि क्षीरकृषकाणाम् उपसाहाय्यरूपेण दातव्यानि इति च ते अभिलषन्ति।