OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 24, 2018

आमसोण् वनान्तराणां एकाकिनः मनुष्यस्य छायाचित्राणि आगतानि।

     सावोपोलो(ब्रसीलः)> गतद्वाविंशति वर्षेभ्यः आमसोण् वनान्तरेषु एकाकी भूत्वा एकः जीवति। कोടपि तस्य नाम न जानाति। गोत्रं न जानाति, किमपि न जानाति।  बहिर्लोकतः एकान्ततया स्वजीवनं सः यापयति।
    ब्रसील् राष्ट्रस्य आमसोण्  वनान्तर्भागे एषः गोत्रवर्गमनुष्यः जीवति। ब्रसीलस्य इण्डियन् फौण्ड्षन् एनमधिकृत्य विशेषज्ञानार्थं प्रयत्नं करोति। वने वृक्षच्छेजनं कुर्वतः तस्य चलनचित्रं तैरेव बहिः आविष्कृतम्। १९९६ तः एषा संस्था एनं निरीक्षति ।