OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 22, 2018

संस्कृतमेव जीवनम् आमुखपटले संस्कृतसामान्यज्ञान प्रतियोगिता सम्पन्ना

       सीवान(बिहार)>संस्कृतभाषा भारतस्य आत्मा अस्ति। एषा हि सुरभारती कथ्यते।मानवजीवने अस्याः अध्ययनम् अत्यावश्यकम्।संस्कृतभाषा अतीव सरला मधुरा च अस्ति। अस्मिन् काले संस्कृतस्य उत्थानं समीचीनम् अस्ति।संस्कृतभाषायाः संवर्द्धनाय प्रसाराय च बृहस्पतिवासरे संस्कृतमेव जीवनम्आ  आमुखपटले तृतीयसंस्कृतप्रश्नोत्तरी-प्रतियोगिता आयोजिता। बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः। डा० तिवारीवर्यः उक्तवान् यत् एषा भाषा प्राचीना, चिरनवीना, धार्मिकी च अपि पूर्णव्यावहारिकी। अतः सर्वैः पठनीया।प्रतियोगितायाः सञ्चालनं दीपकवात्स्येन कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः, नीलमपात्रा, रवि सोनी च कृतवन्तः।
        शनिवासरे पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने सौरभशर्मा (हिमाचलप्रदेशतः), द्वितीयस्थाने धीरजशास्त्री(बिहारतः) तथा तृतीयस्थाने नवीनीतशर्मा(हिमाचलतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयानन्देन(बिहारतः) पुरस्कारत्वेन प्रतियोगिपरीक्षासु अतीवोपयोगिपुस्तकानि दास्यन्ते।