OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 31, 2018

लोकसभाया: राज्यविधानसभानाञ्च निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: 
- पुरुषोत्तमशर्मा
     नवदिल्ली > विध्यायोगेन प्रशासनाय प्रेषिते प्रतिवेदने लोकसभाया: अथ च राज्यविधानसभानां निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: अनुमोदित:। आयोगेनोक्तं यत् देशे निरन्तरनिर्वाचनप्रक्रियाया: निरसनाय एकमेव समाधानं विद्यत् । आयोगेन एतदर्थं संविधाने निर्वाचनविधौ च परिष्कार: अनुशंसित: । प्रतिवेदने स्पष्टीकृतं यत् सहैव वनिर्वाचनेन प्राशासनिकधनरक्षा, प्रशासनस्य सुरक्षाबलानां च समयलाभ: भविष्यति, येन प्रशासनिकनीतीनां क्रियान्‍वयनं भद्रतरं भविष्यति। सहैवोक्तंयत् संविधानस्य साम्प्रतिकस्वरूपेण सहैव निर्वाचनायोजनं सम्भवं नास्ति ।
म्यान्मर् राष्ट्रे जलबन्धभग्नेन जलोपप्लवः ; सहस्रशः भवनरहिताः।
    नय्पिट्टो >  म्यान्मर् राष्ट्रे बागो प्रविश्यायां स्वरषोङ् नामकः दल बन्धः अतिवृष्ट्या सञ्जातेन जलोपप्लवेन भग्नः जातः।शताधिकाः ग्रामाः निमग्नाः! षट् मरणानि सूचितानि। पञ्चाशत्सहस्रं जनाः भवनरहिताः अभवन्।
     सोमवासरादारभ्य एव जलबन्धः सम्भरणशेषिमतिक्रम्य प्रवहति स्म। किन्तु आशङ्काजनकः अवस्थाविशेषः नास्तीति अधिकारिभिः उक्तमासीत्। अतो जनाः स्व स्व भवनेषु वर्तमानाः आसन् I किन्तु बुधवासरे उषसि जलबन्धद्वाराणि प्रभञ्ज्य प्रवहता जलेन भवनानि क्षेत्राणि च निमज्जितानि आसन्।
एशियामहाद्वीपीयक्रीडोत्सवे भारतीयस्य भव्यं प्रदर्शनम्
गुरुवासरे भारतेन पञ्चपदकानि विजितानि
-पुरुषोत्तमशर्मा
       एशियामहाद्वीपीय-क्रीडोत्सवे द्वादशे दिवसे भारतीयक्रीडकैः भव्यं प्रदर्शनम् आचरितम् । गुरुवासरे भारतेन स्वर्णपदकद्वयं समेत्य पञ्चपदकानि विजितानि ।भारतपक्षतो जिनसनजॉनसनेन पुरुषाणां 1500 मीटरमिता धावनस्पर्धा 3:44.72 समये पूरिता। ऐषमः क्रीडायां जिनसनस्य द्वीतीयं पदकमिदं वर्तते। महिलानां 4×400 मीटरमितायां रिले-स्पर्धायां भारतस्य अनवरतं पञ्चमं स्वर्णपदकमिदं वर्तते । महिलानां 1500 मीटरमितायां धावनस्पर्धायां पीयूचित्रा रजतपदकं विजितवती। पुरुषाणां च 4×400 रिले स्पर्धायां भारतीयदलेनापि रजतपदकं विजितम् । डिस्कस-थ्रो इति स्पर्धायां सीमा पूनिया  भारताय  कांस्यपदकम् अधिगतवती।
मिथः पङ्काक्षेपाय सामाजिकमाध्यमाः न उपयोक्तव्याः - नरन्द्रमोदी 
    नवदिल्ली> मान्यजनतन्त्राय उचितः मार्गः न भवति मिथः पङ्काक्षेपः इति भास्तस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।  सामाजिक माध्यमद्वारा कृतानुचिताभिमतप्रकाशनम् उद्दिश्य एव मोदिनः परामर्शः। वाराणसि प्रदेशस्थ भाजपादलीयैः सह कृते दृश्य सम्मन्द्रणोपवेशने भाषमाणः आसीत् सः। राष्ट्रस्य सुवार्ताः एव प्रसारणीयाः । समाजस्य शक्तीकरणाय उपयुक्ता वार्ता एव मिथः दातव्याः। किन्तु प्रदिवेशिकानां कुटुम्बव्यवहाराः राष्ट्रियवार्तारूपेण परिवर्तन्ते। एषः न केवलं यस्यकस्यापि राजनैतिक-दलस्य वा तेषाम् आशयस्य वा विषयः न, १२५ कोटि जनानाम् अपि चl
      विषयेऽस्मिन् स्वयमेव अनुशीलनं करणीयम् ।  स्वच्छभारत अभियान् नाम केवलं परिसरशुद्धिः इति न। मनसः विशुद्धिरपि भवति इति प्रधानमन्त्रिणा मोदिना भणितम्।
भारत-पाक् सिन्धू नदीजल सन्धिपत्रचर्चा श्वः प्रारब्स्यते। 

  इस्लामाबाद्> सिन्धू नदीजलसन्धिपत्र संबन्धतया भारत पाकिस्थानयोः मिथः भाषणं श्वः समारप्स्यते। झलं नद्यां भारतेन निर्मितां किषन् गङ्गा जलवैद्युतपरियोजनां विरुद्ध्य पाकिस्थानः तिष्ठति इत्येन इयम् उभयचर्चा निर्णायका एव।  पाकिस्थानस्य प्रधानमन्त्रीपदे इम्रान् खानस्य आरोहणानन्तरम् जायमाना  प्रथम चर्चा एव सा।  
     लाहोरे प्रचाल्यमानायं चर्चायां भारतस्य सिन्धू नदीजलसन्धेः अध्यक्षः पि के सक्सेना च भागं स्वीकुर्वन्ति। पाकिस्थानस्य पक्षतः सय्यत्‌ मोहर् अलि षा नेतृत्वं करिष्यति।
गते मार्च् मासे  नवदिल्याम् आसीत् सिन्धू नदी जल आयोगस्य प्रथम मेलनम्।
    सिन्धु नदी श्रृंखलायाः जलं पाकिस्थानायापि उपकारत्वेन भवितुं रूपीकृता सन्धिः एवभवति सिन्धू नदीजलसन्धिःI

Wednesday, August 29, 2018

जनं दृश्यमाध्यमे सम्प्रतिवार्ता कार्यक्रमस्य छात्र-वार्तावतारकाः 
  कालटी> सम्प्रतिवार्ता इति अन्तर्जालीयवाहिन्याः छात्रवार्तावतारकाः आगस्ट् मसस्य २९ दिनाङ्कतः चतुर्दिनपर्यन्तं वार्तावतारणं कुर्वन्ति। सर्वशिक्षा अभियानेन २०१७ संवत्सरस्य  श्रेष्ठपरियोजना इति अङ्गीकृतः भवति अयं कार्यक्रमःI छात्राः एव भवन्ति अस्मिन् वर्तावतारकाः। अष्टाशीति वार्ता-सोपानानि (Episode) इदानीं पूर्तीकृतानि सन्ति। 

    कार्यक्रमस्य छात्र-वार्तावतारकाराणां क्षमतां दृष्ट्वा एव जनं दृश्यमाध्यमेन छात्रेभ्यः वार्तावतारणाय सन्दर्भः प्रदास्यते। गत संवत्सरे आसीत् छात्रवार्तावतारकाणां प्रप्रथमं प्रसारणम्।  सर्वकारेतर-वार्तावाहिनिषु जनं दृश्यमाध्यमेन एव प्रप्रथमतया  संस्कृतवार्ताकार्यक्रमः समारब्धः। अन्तर्जालीय वार्ताप्रसारण कार्यक्रमेषु छात्राणां वार्तावतारणमपि विश्वे प्रथमतया एव।

    अद्य सायं पञ्चवादने जनंदृश्यमाध्यमस्य वार्ता संस्कृतं नाम कार्यक्रमेण छात्राणां वार्तावतारणं भविष्यति। श्रीकृण-जयन्ती पर्वणानुबन्धतया भवति छात्राणां भागभागित्वम् । नम्यालक्ष्मी आर्, नारायणी महादेवन्, विष्णु हरिकुमारः, निरञ्जना जे च अस्मिन् वार्तावतारकाः भवन्ति।
'एष्यन् गयिंस्' क्रीडायां भारताय सौभाग्यदिनम्। 
     जक्कार्ता > एष्यन् गयिंस्' क्रीडायाः दशमे दिने भारतेन नव कीर्तिमुद्राः  प्राप्ताः। पुरुषाणां अष्टशतं मीटर् धावनस्पर्धायां भारतस्य  मञ्जित् सिंहः सुवर्णमुद्रां जिन्सण् जोण्सण् रजतमुद्रां च  प्राप्तवन्तौ। वनितानां 'बाड्मिन्टण्' क्रीड़ायाः अन्तिमप्रतियोगितायां पि वि सिन्धू रजतमुद्रया तृप्तिं प्राप्तवती! भारतस्यैव सैना नेह्वाल् पित्तलमुद्रां प्राप्तवती। पटललानक्रीडायां (Table Tennis) इदं प्रथमतया भारतेन मुद्रा एका प्राप्ता - पुरुषाणां सङ्घविषये पित्तलमुद्रा। 
   'कुराष्' नामके विषये एकैकं रजतं , पित्तलं , ततः अस्त्रप्रक्षेपणे  रजतद्वयं च प्राप्य दशमे दिने नव मुद्राः भारतेन प्राप्ताः! इदानीं भारतम् अष्टमस्थाने वर्तते। सुवर्णानि - ९ ; रजतानि - १९ ; पित्तलानि - २२!

Tuesday, August 28, 2018

 ७७ राष्ट्रेषु ७००० भारतीयाः कारागारबद्धाः। 
      नव दिल्ली > सप्तसहस्राधिकाः भारतीयाः सप्त सप्तति राष्ट्रेषु कारागारे वर्तन्ते इति प्रमाणतया उच्यते
सप्त त्रिंशत्यधिक सप्तसप्तति जनाः विदेशकारागारे वर्तन्ते। त्र्यशीति सैनिकाः पाकिस्थानस्य  कारागारे सन्ति। सौदी राष्ट्रे भवन्ति भूरि। पञ्चसप्तत्यधिक पञ्चशतोत्तरैकसहस्रं जनाः सन्ति सौदीकारागारे। अमेरिकायां ६४७, नेपाले ५४८, कुवैट् ४८४, पाकिस्थाने ४७१, ब्रिट्टन् ३७८, मलेष्या २९८, चैना २२६, इट्टली २२५ इत्येवं गच्छति संख्या।
भारतीय-कारागारे बहवः वैदेशिकाः अपि सन्ति। अस्मिन् ३९ पाकिस्थानीयाः च सन्ति।

Monday, August 27, 2018

"एकमासस्य वेतनं यच्छन्तु "- अभ्यर्थना केरलमुख्यमन्त्रिण:।
   प्रलयेन विनष्टानां पुनर्निर्माणम् ततोप्युपरि नवकेरलनिर्माणाय सर्वकारस्य परिश्रम इति मुख्यमन्त्री श्री पिणरायी विजय:। एतदर्थं आलोके विद्यमाना: मलयालि जनाः मासैकस्य वेतनं राज्याय दातुं सन्नद्धा: भवेयुरिति अभ्यर्थितवान् स:। इदं तु धनं दशमासै: दीयते चेत् पर्याप्तम्। प्रत्येकस्मिन् मासे दिनत्रयस्य मूल्यम् पर्याप्तम्। मलयालि जनाः मिलन्तु नाम सर्वान् प्रतिसन्धीन् उल्लङ्घितुम् पारयामो वयम्। लोकस्य सहायहस्त: केरलस्य शक्ति:।।

Sunday, August 26, 2018

संस्कृतदिनस्य शुभाशयाः
प्रसारयेम संस्कृतम् 
प्रकर्षयेम भारतम्
यन्त्ररहितं पट्टिकाशकटम् आगामिनि मासादारभ्य धावयिष्यति।
    नवदिल्ली> राष्ट्रे स्वदेशीयातिवेग पट्टिकाशकटम् आगामिनी मासे परीक्षणधावनम् आरब्स्यते। मेट्रो रेल्यानमिव यन्त्ररहितं भवति 'ट्रयिन् आष्टादश' इति नामाङ्कितम् इदं शकटम्। परीक्षणधावने विजयं भविष्यति चेत् इदानीं विद्यमानस्य शताब्दि-अतिवेगयानस्य स्थाने धावयितुमुद्दिश्यते। भारतरेल् संस्थायाः साङ्केतिकोपदेष्टृपदे विराजमाना The Resurch And Standard Organisation इति समितिः  परीक्ष्य निर्णयः स्वीकरिष्यति। इदृशानि षट् यानानि प्राथमिकस्तरे चालयिष्यन्ति। चेन्नै इन्टग्रल्  कोच् यन्त्रागारे एव यानस्य निर्माणं प्रचलति। होरायां षष्ट्यधिकैकशतं (१६०) किलोमीट्टर् एव भवति यानस्य वेगक्षमता। 

Saturday, August 25, 2018

सर्वेभ्यः श्रावणपर्वणीयाः शुभाशंसाः।

कोच्ची अन्तराष्ट्रिय विमाननिलयः २९ तमे प्रवर्तनसज्जः भविष्यति।
  कोच्ची > महाप्रलयमनुबन्ध्य प्रवर्तनविरतः कोच्ची अन्ताराष्ट्रिय विमाननिलयः (सियाल्) आगस्ट् नवविंशतिदिनाङ्कादारभ्य पूर्णतया प्रवर्तनसज्जः भविष्यतीति सियाल् अधिकारिवर्गेण निगदितम्। पञ्चदश दिनाङ्के (१५) पिहितस्य निलयस्य प्रवर्तनं षट्विंशति दिनाङ्कतः (२६) पुनरारब्धुं शक्यतेति पूर्वमुक्तमासीत्।
कुल्दीप् नय्यारः दिवं गतः।
  नवदिल्ली > भारतीयपत्रकारमण्डलस्य अनन्यव्यक्तित्वेषु अन्यतमः कुलदीप नय्यारः दिवंगतः। पञ्चनवतिवयस्कः आसीत्! पत्रिकास्वतन्त्रतायै पोैराधिकाराय च अनवरतं प्रयत्नं कृतवानेषः अनन्यसामान्यवार्तानां (Exclusive) नामान्तरमासीत्। 
    जवहर् लाल् नह्रोः अनुगामिरूपेण लाल् बहदूर् शास्त्रिणः नियुक्तिः, आकस्मिककालानन्तरं पुनरपि स्पर्धयितुम् इन्दिरागान्धिनः निर्णयः, पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणः सुल्फिक्कर् अलि भूट्टोवर्यस्य मृत्युदण्डवार्ता च नय्यारेणैव प्रथमतया बहिर्नीताःI

Friday, August 24, 2018

दुरिते समाश्वासाय स्वस्य भूमिं प्रदातुं विद्यालयछात्रा
    कण्णूर् > केरले दुरापन्ने महाप्रलयात् रक्षां प्राप्तुं प्रयतन्ते केरलाः। सर्वेषां नैजं सर्वं विनष्टम् अभवत्। सन्दर्भेऽस्मिन् काचन बालिका स्वस्य पैतृकं भूमिं दानाय निश्चितवती। पय्यन्नूरस्थ षेणायी स्मारक विद्यालयस्य विद्यार्थिनी स्वाहा भवति एषा। तस्यै तस्याः अनुजाय च लब्धं पैतृकभूमिः 'एकर्' मितम् अस्ति। पञ्चाशत् लक्षं मूल्यमस्ति भूमेः।
     अस्याः पिता शङ्करः कृषकः एव। माता विधुबाला सोदरः ब्रह्म च भवतः। दुरितबाधितानां कृते किमपि वा दातव्यमिति तस्याः अभिलाषःI सा केरलस्य मुख्यमन्त्रिणः दुरिताश्वास निधिम् प्रति भूमिं समर्पितवती। कालेऽस्मिन् दानविमुखाः भूरिः वर्तन्ते। अस्मिन् काले ईदृशदानकर्म सर्वेस्मै आदर्शभूतः एवः। अनेन दानेन सर्वे इदानीम् अद्भुत-स्तब्धाः अभवन्।

Thursday, August 23, 2018

राफेल् सन्धिः- आरोपणं स्थगनीयम्  - कोण्ग्रस् दलं प्रति रिलयन्स्  संस्थायाः सूचनापत्रम्।
     नवदिल्ली> राफेल् युद्धविमान सन्धिमधिकृत्य आरोपणं स्थगनीयं  नो चेत् नियमप्रक्रमः भविष्यति इति  कोण्ग्रस् दलं प्रति रिलयन्स् संस्थया सूचनापत्रम् प्रेषितम्।
     अनिल् अम्बानी इत्याख्यस्य स्वामितायां वर्तमानेन रिलयन्स् इन्फ्रास्ट्रक्चर् , रिलयन्स् डिफन्स्, रिलयन्स् एयरोस्टेर् इत्यादिभिः संस्थाभिः एव सूचनापत्रं प्रेषितम्। कोण्ग्रस् नेतारः उत्तरवादित्वेन वर्तितव्याः। राजनैतिक दलनेतारः  तेषाम् अभिमत-प्रकाशनाधिकारः स्वेच्छया निरुत्तरवादरूपेण कूर्वन्ति। सः अधिकारः  अनुज्ञापत्रमिति विचारः मास्तु, इत्यपि सूचनापत्रे लिखितम् अस्ति।

तृतीया निकषस्पर्धा - भारतस्य विजयः।
    नोट्टिङ्ङाम् > ट्रन्ट् ब्रिज मध्ये सम्पन्नायां तृतीयायां क्रिकेट् निकषस्पर्धायां आतिथेयराष्ट्रं इङ्लण्टं विरुध्य भारतदलस्य त्र्यधिकद्विशतं  (२०३) धावनाङ्कानां समुज्वलविजयः। एषो विजयः केरलेषु प्रलयक्लेशबाधितानां कृते समर्प्यते इति नायकः विराट् कोली उक्तवान्। क्रीड़या लब्धमाना  सम्मानसंख्या (match fee) सर्वा प्रलयबाधितेभ्यः दीयते इत्यपि तेनोक्तम्।  गतं क्रीड़ाद्वयमपि भारतेन पराजितमासीत्! ततः उत्साहोज्वलं प्रत्यागमनमेव भारतदलेन कृतम्। परं निकषद्वयम् अवशिष्यते।
'मिषन् गगनयान्' कर्मभूमै नेतृत्वं वोढुं स्त्रीशक्तिः।
    बंगलूरु > ऐ एस् आर् ओ संस्थायाः नूतनपरियोजनायाः कर्मभूमौ नेतृत्वपदे  डा. वि आर् ललिताम्बिका। विक्रं साराभाय् बाह्याकाशकेन्द्रस्य उपनिर्देशिकास्थाने विराजमाना आसीत् एषा। मानवं द्वाविंशत्यधिक द्विसहस्र तमे बाह्याकाशं प्रेषयितुमुद्दिश्य भवति नूतन परियोजना।  भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना गते स्वतन्त्रतादिने प्रकाशितेयं योजना। नव सहस्रंकोटि रुप्यकाणि एतदर्थं परिकल्पितानि सन्ति। परियोजनायाः प्राथमिक प्रवर्तनानि मासत्रयात् पूर्वं समारब्धानि। एषा केरलीयवनिता त्रिंशत् वर्षाणि यावत् ऐ एस् आर् ओ संस्थायां कर्मचारी रूपेण अस्ति।  संख्याधिकाः पुरास्काराः अपि तस्यै लब्धाः सन्ति।
जगति अद्य संस्कृतसप्ताहोत्सव: प्रारभते
-पुरुषोत्तम शर्मा 
   संस्कृतदिवस: आगामि रविवासरे आयोजयिष्ये। ऐषम: संस्कृतसप्ताह: ऑगस्तमासस्य त्रयोविंशतिदिनाङ्कात् नवविंशतिदिनाङ्कं यावत् समाचर्यते। अस्मिन् सप्ताहे जगति संस्कृतजनै: नैके कार्यक्रमा: उत्सवत्वेनायोज्यन्ते। संस्कृतशिक्षणसंस्थानेषु विद्यार्थिभ्य: विविधस्पर्धा: समायोज्यन्ते। 
  प्रशासनेतर-संस्कृतसंस्थाभि: संस्कृतप्रचाराय शोभायात्रा: सम्भाषणशिबिराणि प्रदर्शिन्य: परिसंवादकार्यक्रमाश्च विधीयन्ते। भाषाप्रचाराय संस्कृतज्ञा: सामाजिकसञ्चारमाध्यमेषु विविधस्तरेषु लेखनं चित्रप्रदर्शनं दृश्याङ्कनञ्च कुर्वन्ति।

Wednesday, August 22, 2018

मुम्बय्यां भवनसमुच्चये अग्निबाधा - द्वौ मृत्यू। 
मुम्बई > मुम्बय्यां परेलस्थे अधिवाससमुच्चये सञ्जातायाम् अग्निबाधायां द्वौ मृत्युमुपगतौ। चतुर्दश जना आहताः।  रक्षां प्राप्तवन्तः के ई एम् आतुरालयं प्रवेशिताः! परेलस्थे 'हिन्द् माता' चलनचित्रालयस्य समीपे वर्तमाने 'क्रिस्टल टवर्' नामकस्य भवनसमुच्चयस्य द्वादशस्तरे आसीत् अग्निबाधा।
एष्यन् गेयिंस् - वनितानां होकी क्रीडायां भारताय विजयः
          जक्कार्ता>एष्यन् गेयिंस् मध्ये वनितानां होकी क्रीडायां प्राथमिकचक्रे कसाकिस्थानस्योपरि भारतस्य एकपक्षीयविजयः। क्रीडायां भारतवनिताः २१अवसरेषु लक्ष्यं प्रापयन्। भारतसंघे लक्ष्यरक्षिकाम् अतिरिच्य अन्याः सर्वाः अपि लक्ष्यं प्राप्तवत्‍यः इति क्रीडायाः सविशेषता भवति। भारतस्य चतस्रः वनिताः वारत्रयं लक्ष्यं प्राप्तवत्यः। 'एष्यन् गेयिंस् '  प्रगतचक्रस्य पित्तलस्य जेता भवति भारतम्।
क्लेशार्णवात् केरलम् उत्तरति, स्वच्छप्रवर्तनं कठिनतरम्।
        कोच्ची > प्रलयजले अवतर्तुमारब्धे   प्रलयदुरन्तात् केरलराज्यं मन्दं मन्दम् उत्तरति। किन्तु कुट्टनाट् प्रदेशः इदानीमपि जलनिमग्नः वर्तते। समुद्रवितानात् नीचस्तरे एव कुट्टनाट् प्रदेशस्य स्थानम्! अत एव जलस्य बहिर्गमनविलम्बः। 
       क्लेशसमाश्वासशिबिरेभ्यः जनाः स्ववासस्थानानानि प्राप्नुवन्ति। किन्तु गृहाणि पङ्कनिमग्नानि वर्तन्ते। सर्पादिविषजन्तूनां सान्निद्ध्यमपि भीतिजनकं वर्तते। अतः गृहाणां स्वच्छप्रवर्तनं कठिनतरमस्ति। केरले सर्वत्र सन्नद्धसेवकाः स्वयंसेवकसंघाश्च स्वच्छप्रवर्तने निरताः सन्ति।

Thursday, August 16, 2018

अटलजी इत:परं स्मृतिपथे। 
   भारतराष्ट्रियस्य मानविकताया: मुखम् इति सुज्ञातः अटलबिहारी वाजपेयी दिवंगत:। त्रिणवतिवयस्क:। देहल्या: एयिंस् आतुरालये आसीदन्त्यम्। वृक्करोगबाधया जूण् एकादशे आतुरालयम् प्रविष्टः आसीत्। त्रिवारम् प्रधानमन्त्रिपदमारूढवान्  सः  शासनकालम् पूर्णम् अकरोत्। 

Wednesday, August 15, 2018

सामाजिकजीवने गान्धिमार्गः समुचितः - राष्ट्रपतिः। 
नवदिल्ली > महात्मागान्धिनः अहिंसादर्शनाय प्राधान्यं ददन् राष्ट्रपतेः रामनाथकोविन्दस्य स्वतंत्रतादिनसन्देशः। सामाजिकजीवने अक्रममार्गः निष्कासितव्यः। सर्वैः महात्मागान्धिनः अहिंसासिद्धान्तः अनुकर्तव्य इति राष्ट्रपतिना उद्बोधितम्। राष्ट्रे सर्वत्र जनसमूहहत्याः अतिक्रमाश्च वर्धमाने सन्दर्भे एव राष्ट्रपतेः  एतादृशं निरीक्षणम्।
पुनरपि केरले प्रलयकोपावेशः - १२ जनपदेषु अतिजाग्रतानिर्देशः - कोच्चि विमाननिलयः पिहितः।
     कोच्ची > केरलराज्ये कतिपयदिनानां विरामानन्तरं पुनरपि महाप्रलयः। अतिवर्षानुबन्धप्रकृतिदुरन्तेषु जनाः दैन्यमनुभवन्ति। केरलस्य ३३ जलबन्धाः जलवितानोद्गमनेन जलबहिर्गमनद्वाराणि उद्घाटितानि। सर्वाः नद्यः आप्लुतोदकाः प्रवहन्ति। नदीतटनीचप्रदेशाः उपप्लवे निमज्जिताः। तन्निवासिनः क्लेशसमाश्वासशिबिराणि प्रति नीताः।
     कोषिक्कोट् जनपदे नवस्थानेषु भूस्खलनानि अभवन्। दुष्प्रभावे १२ जनाः मृताः। कोच्ची अन्तर्राष्ट्रविमाननिलयः चत्वारि दिनानि यावत् पिहितः वर्तिष्यते।
स्वतन्त्रता दिनस्य शुभाशंसाः।
   अद्य भारतस्य द्विसप्ततितमं स्वातन्त्र्यदिनम्। भारतस्य प्रधानमन्त्री श्री नरेन्द्रमोदी 
  आशंसाभाषणम् अकरोत्‌ , भारतस्ववतन्त्रतायाः ध्वजारोहणं च अकरोत्।
भग्नभीषायां वर्तमानः मुल्लपेरियार् जलबन्धः जलेन पूर्यते। केरलजनाः पुनरपि भीत्याम्I
        कुमळी /केरलम् > मुल्लपेरियार् नाम जलबन्धे जलवितनं षट्त्रिंशदधिकै कशतं पादमितम् अभवत्I अस्य संवहनक्षमता द्विच त्वारिंशदधि कैकशत-पादपरिमिता भवतिI जलबन्धस्य वृष्टिप्रदेशेषु इदानीमपि वृष्टिः अनुवर्तते। जलवितानां द्विचत्वारिंशादधिकैकशतं (१४२) आगच्छति चेत् अधिकं जलं तमिल् नाड् राज्यं प्रति नेष्यति।

      वृष्टिपातेन अधिकं जलं जलबन्धे समागच्छति चेत् जलं बहिः नेतुं अधिकारः तमिल् नाट् सर्वकारस्य एवI जलबन्धः भग्नः चेत्  महाहानिः केरलस्येव इत्यस्थि वैरुद्ध्यम्। केवलं पञ्चदशवर्षपर्यन्तं यावत् भवति पुरातनोऽयं जलबन्धस्य आयुः इति विचारितःI जलबन्धस्य पुरातनत्वं तथा अबलत्वं च परिकल्प्प्य जलविधानं न्यूनं करणीयमित्यस्ति केरलस्य आवश्यम्। किन्तु सर्वोच्चच न्यायालयस्य आदेशस्य बलेन जलवितानं १४२ इति उपरि वितानं स्थातुम् तमिल् नाट् सर्वकाराय सन्दर्भः अलभत्। किन्तु प्रकृतिदुरन्तस्य पुरतः सर्वोच्च न्यायालयस्य आदेशस्य स्थानं वर्तते वा इति जनाः पृच्छन्ति।

Monday, August 13, 2018

पुण्यकोटिः- अनुप्राणित-उल्लिखित-चल-चित्रे भागं कर्तुम् अवसरः।

     कोच्चीची> पुण्यकोटिः नाम दक्षिणभारतस्य एकेन प्रख्यातजानपदगीतेन प्रेरितम् आदिममं संस्कृतभाषामयं अनुप्राणित-उल्लिखित-चल-चित्रं भवितुं सिद्धं वर्तते । इन्फोसिस्-नामिकायां सङ्गणकसूचना-प्रौद्योगिकी-संस्थायां प्रौद्योगिकी-तन्त्रज्ञत्वेन कार्यं कुर्वाणेन रविशङ्कर-नाम्ना संस्कृत-अनुरागातिरेकात् लिखित-निर्मितम् इदम् चित्रम् अद्यतनीयेषु युवसु संस्कृतप्रचारार्थम् । एतत् कर्म भारते तत्र तत्र निवसताम् अनेकेषां चित्र-अनुप्राणन-तज्ज्ञानाम् सश्रद्धं कठिनपरिश्रमस्य परिणामः अस्ति, येषु केचन निस्स्वार्थाः  इदं सत्कर्मार्थम् इति भावयन्तः धन-लाभ-अनपेक्षाः अपि । अपि च बहुप्रख्यातः इलयराजा-नामकः सङ्गीतनिर्माता अस्य चित्रस्य सङ्गीतरचयिता अस्ति। तथा दक्षिणभारते अतिविख्याता रेवती-नामा चल-चित्र-अभिनेत्री अस्मिन् चित्रे स्वध्वनिदानेन भागं निरवहत् ।

      एतन्निमित्तं रवि-वर्येण अद्यावधि प्रायः ५३ लक्षं रूप्यकाणि सञ्चितानि सन्ति स्वहितैषिणाम् अपि च चित्रस्य तद्गतसन्देशस्य च अनुमोदकानाम् च साहाय्यात् । विश्बेरी-नामिकायाः संस्थायाः मञ्चस्य द्वारा परिकल्पितां जन-समूह-अर्थ-दान-व्यवस्थाम् उपयुज्य आभारतं निवसन्तः अनेके जनाः अग्रे आगत्य यथाविधं स्वभागदानं कृतवन्तः । तेषां एवं करणस्य मुख्यकारणम् अस्ति संस्कृते अनुरागः । तथाऽपि इदं विश्वस्तरे श्लाघनीयम् अनुप्राणित-चित्रं निर्मातुम् इतोऽपि अधिकं २३ लक्षं अपेक्ष्यते रवि-वर्येण । एतस्य समुद्यमस्य साहाय्यकर्तृषु अनुमोदकेषु अन्यतमाः राजन्ते भूतपूर्वः इन्फ़ोसिस्-निर्देशकः मोहनदास-पाय्-वर्यः, कर्णाटकस्य प्रथमा महिला ऐ.पी.एस्. अधिकारिणी जीजा-हरिसिङ्ग्-वर्या , राष्ट्रियपुरस्कारभाक् सम्पादकः मनोज-कन्नत्-वर्यः तथा लोकविदित-पाञ्चालिकाचालकौ अनुपमा विद्याशङ्कर-होस्केरेवर्यः च। स्वयं रवि-वर्यस्य पुत्री बहुभाषापटुः संस्कृतभाषिणी च स्नेहा-नामिका अपि अत्र स्वध्वनिदानेन उपकृतवती।

        पाश्चात्य-संस्कृतेः सङ्कलनात् संस्कृतभाषा अद्य शनैः  किञ्चित् पृष्टमेव अवशिष्यते। पुण्यकोटि-चित्र-द्वारा एतां दिव्यां भाषाम् उद्धरन् सत्ययुक्तस्य जीवनस्य महिमानं, निसर्गानुकूलां जीवनरीतिं च युवजनेभ्यः प्रतिबोधयितुं रविवर्यः आशास्ते।

        संस्कृतजगति अन्तर्भूतानां भवतां अधुना अस्माकं संस्कृतिं इतिहासं च प्रपञ्चकलाक्षेत्रपथे स्थापयितुं कश्चिदयं अवकाशः । प्रचारोऽयम् अधुना चित्रं सम्पूर्णतां नेतुं आर्थिकव्यवस्थां परिकल्पयन् वर्तते यत्र भवन्तः साहाय्यं कर्तुम् अवकाशः जातः ।   भवन्तः अत्र (http://bit.ly/2M3cBDm) भागदानेन स्वानुमोदनं दर्शयन्तु अन्यजनेषु च सूचनामिमां प्रसारयन्तु ।
अतिवृष्टिः न्यूना; केन्द्रगृहमन्त्री प्राप्तः; दैन्याय आश्वासः। 
     कोच्ची > केरलस्य जलबन्धवृष्टिप्रदेशेषु अतिवृष्टेः अल्पमात्रन्यूनता इत्यतः प्रलयदैन्यस्य आशङ्का अपगम्यमाना वर्तते। किन्तु जलबन्धेभ्यो बहिर्नीयमानजलपरिमाणे न्यूनता न कृता। अतः यत्र यत्र जलोपप्लवः सञ्जातः तत्रत्याः जनाः इदानीमपि दैन्याश्वासशिबिरेषु एव वर्तमानाः सन्ति। 
   केन्द्रगृहमन्त्री राजनाथसिंहः ह्यः केरलमागत्य जलोपप्लवदैन्यानि साक्षात्सन्दृष्टवान्। राज्यचरिते बृहत्तमः प्रकृदुरन्त इति दुरन्तमण्डलानि साक्षाद्दृष्ट्वा तेनोक्तम्। शतकोटिरूप्यकणां धनसाहाय्यं  शीघ्रसाह्यरूपेण केन्द्रमन्त्रिणा प्रख्यापितम्। 
     गतदिने मुख्यमन्त्री पिणरायि विजयः उदग्रयानेन केरलानां दुरन्तबाधितप्रदेशान् सन्दृश्य स्थितिगतयः अवलोकितवान्। ८३१६कोटिरूप्यकाणां विनष्टः केरलेषु प्रकृतिदुरन्तेन सञ्जात इति मुख्यमन्त्रिणा प्रोक्तम्। १२२० कोटि रूप्यकाणां साहाय्यं केन्द्रसर्वकारं प्रति अपेक्षितम्। अतिवृष्टिदुष्प्रभावे केरलेषु इतःपर्यन्तं ३४ जनाः मृत्युमुपगताः। ५३,००० अधिकं जनाः दैन्याश्वासकेन्देषु अभयं प्राप्ताः सन्ति।
सूर्यं स्प्रष्टुम् उद्गच्छति 'पार्कर् सोलार् प्रोब्'।

     फ्लोरिड> सूर्यं लक्ष्यीकृत्य नसा संस्थायाः पार्कर् सोलार् नाम पर्यवेषणयानं विक्षिप्तम्।  फ्लोरिड देशस्य केन्नडि भौमान्तरकेन्द्रतः आसीत् विक्षेपणम्। शनिवासरे बह्मयामे आसीत् विक्षेपणम् I 'कोरोण' इति व्यवह्रियमाणां सूर्यस्य अन्तरिक्षनिगूढतामधिकृत्य अध्ययनमेव पार्कर् सोलार् प्रोबस्य लक्ष्यम्। 'डेल्ट फोर्' नाम आकाशबाणमारुह्य आसीत् प्रोबस्य विक्षेपणम्।

    सूर्यस्य उपरितलात्‌ अष्टनवतिलक्षं किलोमीट्टर् समीपस्थे भ्रमणपथे एव प्रेटकं सूर्यं प्रदक्षिणीकरोति। एतावत् समीपस्थभ्रमणपथे जायमानम् अत्यधिकं तापमपि सोढुं शक्तं भवति पेटकम्। ग्रहाणां वातावरणे सौरवाताः कथं स्वाधीनतां कुर्वन्ति इति ज्ञातुम् अनेन प्रभवति। '१.५ बिल्यन् डोलर्' मितं धनं भवति अस्याः परियोजनायाः व्ययः।

Sunday, August 12, 2018

दिनद्वयं यावत् अतिशक्तावर्षा स्यात् राष्ट्रिय दुरन्तनिवारणायोगः।
    नव दिल्ली > भारते षोडश राज्येषु दिनद्वयं यावत् अतिशक्तावर्षा स्यात् इति राष्ट्रिय दुरन्तनिवारणायोगेन (NDMA)पूर्वसूचना प्रदत्ता। उत्तराघण्डः पश्चिमवंगाः केरलं च षोडश राज्यानां पट्टिकायां सन्ति। मत्स्य बन्धनाय मा गच्छातु इति धीवराणां कृते पूर्वसूचना अस्ति। बंगाल्समुद्रस्य समान्तर भागेषु अपि वृष्टिसूचना अस्ति। ७१८ जनाः इदानीं विगतप्राणाः सन्ति। 

  केरलं तमिळ् नाड् कर्णाटकअन्ध्राप्रदेशस्य कोङ्गणभूदेशः मेघालयम् असम् अरुणाचल प्रदेशम्  ओड़ीषा जार्खण्डं  बिहारं छत्तीस्घढ् उत्तर प्रदेशम् हिमाचलप्रदेशम्‌ सिक्किम् पश्चिमवंगम् उत्तराघण्डम् इत्यत्रापि अतिशक्तया रीत्या वृष्टिः भविष्यति। सप्त राज्येषु वृष्टिदुर्भावे ७१८ संख्याकाः जनाः मृताः। ओगस्ट १५ दिनाङ्क पर्यन्तम् वृष्टिः भविष्यति इति सूचना अस्ति।

Saturday, August 11, 2018

अफ्गानिस्थाने तालिबानीयाक्रमणम् - २० मृत्यवः।
        काबूल् > अफ्गानिस्थानस्य विविधेषु स्थानेषु तालिबान् भीकरैः कृतेषु आक्रमणेषु विंशतिः आरक्षकाः हताः। गुरुवासरादारभ्य एव भीकराणाम् आक्रमणं संवृत्तम्। गस्नि प्रविश्यायां गृहेषु अतिक्रम्य प्रविष्टवन्तः भीकराः निलीयमानाः सन्तः सैन्यं आरक्षकवृन्दं प्रति च आक्रमणं कृतवन्तः। तत्र १४ आरक्षकाः हताः।विंशति सैनिकाः व्रणिता इति सूच्यते। किन्तु १४० सैनिकाः व्यापादितवन्त इति तालिबानेन स्वाभिमतं प्रकटितम्।

Friday, August 10, 2018

केरलेषु सर्वत्र पुनरपि अतिवृष्टिदुष्प्रभावः, २३ मरणानि। 
    कोच्ची > केरलराज्ये पुनरपि अतिवृष्टिदुष्प्रभावः। विविधेषु जनपदेषु भूच्छेदः, मृत्पातः, जलोपप्लवः इत्यादिभिः दुष्प्रभावैः २३ जनाः मृत्युमुपगताः! बहवः अदृष्टाः अभवन्! देशीयमार्गान् अभिव्याप्य राज्यस्य गतागतसुविधाः विशीर्णाः अभवन्। 
     इटुक्की, कोल्लं, पालक्काट्, वयनाट्, कोष़िक्कोट्, कण्णूर् जनपदाः एव मुख्यतया अतिदैन्यमनुभवन्ति। इटुक्कीजनपदे अटिमाली प्रदेशे भूच्छेदकारणेन ११ जनाः मृत्युमुपगताः! एषु पञ्च जनाः  परिवारैकस्थाः भवन्ति! सेतूनां वृष्टिप्रदेशेषु  अतिशक्ता वृष्टिरनुभूयते इत्यतः सरित्तीरवासिनः नितान्तजाग्रतावर्तिनः वर्तन्ते! बहूनां वासपरिवर्तनमप्यभवत्!
हरिवंशनारायणसिंह राज्यसभायाः उपाध्यक्षः।
नवदिल्ली > शासनपक्षसख्यस्य एन् डि ए सङ्घस्य स्थानाशी जे डि .यू दलस्य प्रतिनिधिः हरिवंशनारायणसिंहः राज्यसभायाः उपाध्यक्षरूपेण चितः।गतदिने सम्पन्ने निर्वाचने विपक्षस्थीनाशिनं बि के हरिप्रसादं २० मतदानैः सः पराजितवान्।
     विपक्षदलानाम् अनैक्यम् आश्रित्य एव शासनपक्षप्रतिनिधिः विजयं प्राप्तवान्! एन् डि ए पक्षतः १२५ मतदानानि हरिवंशाय लब्धानि! विपक्षस्थानाशिने हरिप्रसादाय १०५ मतदानानि लब्धानि।
न्या. राजेन्द्रमेनवः दिल्ली मुख्यन्यायाधिपपदं स्वीकृतवान्।
    नवदिल्ली > विश्वनीतिन्यायमण्डले स्थानमाप्तः  न्यायमूर्तिः राजेन्द्रमेनवः दिल्ली उच्चन्यायालयस्य मुख्यन्यायाधिपरूपेण कर्तव्यमग्रहीत्। दिल्ली मुख्यमन्त्रिणः अरविन्द् केज्रिवाल् वर्यस्य सान्निध्ये  राज्यपालस्य अनिल् बैजालस्य समक्षे सः शपथग्रहणमकरोत्। 
      यदा राजेन्द्रमेनवः मध्यप्रदेशस्य उच्चन्यायाधिपः आसीत् तदा भोप्पाल् वायुदुरन्तविधेयानां कृते द्विसहस्रं कोटिरूप्यकाणि नष्टपरिहाररूपेण दातुं स आदेशं कृतवान्।  वायुदुरन्तनष्टपरिहारायोगस्य अध्यक्षरूपेण पञ्चसंवत्सराणि सेवनं कृतवानयम्।  एतावत्संख्यकानां नष्ट परिहारनिर्देशः विश्वनीतिन्यायचरित्रे अत्यपूर्वघटना आसीत्। केरलदेशीयः भवति एषः।

Thursday, August 9, 2018

सौदिराष्ट्रे  प्रतिमासं लक्षं कर्मकराः कर्मविनष्टाःभवन्ति।
    रियादः> सौदि-अरेब्य राष्ट्रे प्रतिमासं लक्षं वैदेशिक-कर्मकराः कर्मविनष्टाःभवन्ति इत्यावेदनम्। जनरल्  ओर्गनैैसेषन् फोर् सोष्यल् इन्षुरन्स् इति संस्थया आवेदनं निर्धारितम्। संवत्सरेस्मिन् एप्रिल् मासादारभ्य जूण् मासपर्यन्तं ३.१३ लक्षं वैदेशिकाः कर्मविनष्टाः सन्तीत्यस्ति आवेदने। गतषण्मासाभ्यन्तरे  विनष्टकर्माणां संख्या ५.१२ लक्षम् भवति। किन्तु विनष्टकर्मणां वैदेशिकानाम् आनुपातिकतया स्वदेशीयानां कर्मलब्धिः न अभवत्।


Wednesday, August 8, 2018

द्विस्तरमन्दिरं विच्छिन्नं जातम्। सर्वे रक्षां प्राप्तवन्तः।


  बाङ्गुरा> अतिशक्त्या वृष्ट्या बंगालराज्ये द्विस्तरमन्दिरं विच्छिन्नं जातम्। भाग्यवशात् अपघातात् कतिपय निमिषेभ्यः पूर्वं अन्तेवासिनः ततः  निष्कासिताः आसन् । मन्दिरं पूर्णतया समीपस्थायां जलपातायां अपतत्। जनाः स्थगिताः अभवन्।
      बंगालराज्ये बागुराजिल्लायां जनबेदियायां दुर्घटना जाता। मन्दिरस्य दुर्घटनादृश्यं समूहमाध्यमेषु इदानीं प्रचलत् वर्तते। बृहत्या वृष्ट्या मन्दिरस्य भित्तीनां क्षयं जातम्। तदेव  दुर्घटनायाः हेतुः इति वदन्ति।दुर्घटनायां कस्यापि क्षतं न अभवत्। केवलं मेई मासे द्विशताधिक-गृहाणि विच्छिन्नानिअभवत् तत्र।

Tuesday, August 7, 2018

करुणानिधिः दिवंगतः।
-राजेष् आर्
       चेन्नै> पञ्चवारं तमिल्नाट् राज्यस्य मुख्यमन्त्रिपदं अलंकृतः द्वाविड मुन्नेट्ट कष़कं दलस्य अध्यक्ष:  श्रीमान् मुत्तुवेल् करुणानिधिवर्य: (९४) दिवंगतःl चलनचित्रमण्डले चिरप्रतिष्ठ: अयं विख्यातः पटकथाकारः आसीत्। अस्य महाशयस्य पूर्वनाम मुत्तुवेल् दक्षिणामूर्त्तिः इति आसीत् ।  कलैञ्जर् इति नाम्नि विख्यातः असीत् अयं महाभागः। शताधिकानि साहित्यपुस्तकानि अनेन महाभागेन विरचितानि। वार्धक्यसहजेन आमयेन कावेरि चिकित्सालये चिकित्सायामासीत्। अद्य सायं ६.१० वादने आमय : मूर्छितः तेन मृतःI संस्कारं  गिण्डि गान्धिमण्डपे भविष्यति इति इदानिं निश्चितःI
भारतीयपादकन्दुकाय ऐतिहासिकं  दिनं; पादकन्दुकराजानौ भारतेन पराजितौ।
      माड्रिड् (स्पेयिन्)/ अम्मान् > 'स्वपन् भीमः' भवति भारतीयपादकन्दुकम् इति फिफायाः भूतपूर्वाध्यक्षेण सेप् ब्लाटर् वर्येण पूर्वमुक्तमासीत्। रविवासररात्रौ तस्मिन् भीमे सुप्तोत्थिते   पादकन्दुकमण्डलस्य द्वौ शक्तौ पतितौ। ऊनविंशति वयस्कानां पादकन्दुकस्पर्धायां (अण्डर् २०) षड्वारं विश्वविजेतभूतं अर्जन्टीना राष्ट्रं तथा 'अण्डर् १७' एष्यन् विजयी इराखराष्ट्रं च भारतकौमारेण पराजिते अभवताम्।
     स्पेन राष्ट्रे सम्पद्यमाने 'ऊनविंशति कोट्टिफ्' पादकन्दुकस्पर्धायां भारतदलेन षड्वारं विश्ववीरभूतं अर्जेन्टीना दलं एकं विरुध्य लक्ष्यकन्दुकद्वयेन पराजितम्।
    तथा च अम्मान् प्रदेशे सम्पद्यमाने पश्चिमेष्या पादकन्दुकसंस्थायाः (WAFF) ऊनषोडशवयस्कानां स्पर्धापरम्परायामपि भारतस्य ऐतिहासिकविजयः।  अतिशक्तम् इराखराष्ट्रं १-० इति लक्ष्यकन्दुकक्रमेण  भारतीयकौमारशूरतया पराजितम्।
चीनेन निर्मितानि अध्ययनोपकरणानि कक्ष्यायाम् क्रीडनीयकानि  भवन्ति।
      कोच्ची> चीनेन निर्मितानि क्रीडनीयकानि अस्माकं विपण्यां सुलभतया लभन्ते। छात्रानुद्दिश्य निर्मितानि उपकरणपेटिकाम् अधिकृत्य भवति इदं नूतनम् अावेदनम्। छात्रैः इदानीं कक्ष्यायाम् उपयुज्यमानाः उपकरणपेटिकाः  क्रीडनीयकत्वेन परिवर्तिताः भवन्ति इति भीतिदा घटना एव। अध्ययनसमये अपि कक्ष्यायाम् उपविश्य क्रीडन्ति छात्राः। सामान्येन सर्वेषां हस्ते अस्ति ईदृशी पेटिका। चीनेन निर्मिता वा  चीनस्य आदर्शवत् निर्मिता वा भवन्ति इमाः। अस्याः उपयोगेन छात्राणां मतिः सर्वदा सर्वथा च क्रीडाज्वरे वर्तते। 
      चीनेन कृतपरोक्षयुद्धवशात् भवति   ईदृशानां वस्तूनां विपणनमिति शैक्षिकविचक्षणः
 अय्यम्पुष़ हरिकुमारः अवदत्। सर्वकारस्य श्रद्धा अस्यां घटनायां विशेषरूपेण भवतु इति  सः अभ्यर्थितवान्।
त्रिंशदधिकशतं कोटि रूप्यकाणाम्  पण्यकरसेवनकरे ( GST)  अलीकवृत्तिः - प्रमुखः केरळराज्ये  गृहीतः।
   कोच्ची> दारुफलकनिर्माण संस्थायाः पृष्ठतः  त्रिंशत्यधिकशतं कोटि रूप्यकाणां पण्यसेवनकरं चोरणं कृतम्। व्यवहारे अस्मिन् मुख्यदोषी गृहीतः। दारुफलकसंस्थायाः व्याज-विक्रयपत्रं निर्माय अासीत् करचोरणम्। उद्योगसंस्थायाः स्वामिनः नम्नः स्थाने परेषां नाम्नि विक्रयपत्रं निर्माय वस्तूनि प्रेषितवान् आसीत्। सामान्य-जनानां पान्- पत्रसंख्या आधारपत्रसंख्या च स्वायत्तीकृत्य आसित् विक्रयपत्रनिर्माणम्। गतदिने पण्य-सेवनकर-विभागेन कृतान्वेषणे निषाद् नामकः गृहीतः अभवत्। निषादस्य पेरुम्बावूर् देशस्थकार्यालयतः त्रिंशत्  (३०) लक्षं रूप्यकाणि तथा विविध-वित्तकोशानां वित्तलेखानां विवरणानि च लब्धानि। अन्वेषणम् अनुवर्तते।

Monday, August 6, 2018

भारताय 'नाटोराष्ट्राणां समानस्थाम् अमेरिक्कया दत्तम्।
     नवदिल्ली > प्रतिरोधादानप्रदानसन्धिषु भारताय नाटोराष्ट्राणां समानं स्थानम् यू एस् राष्ट्रेण दत्तम्I  अमेरिकातः नूतनसाङ्केतिकरीतिमुपयु्ज्य निर्मितानि प्रतिरोधोत्पन्नानि लब्धुं क्रियाविधयः ललिताः भवेयुः। यू एस् राष्ट्रस्य परिकल्पना भारतेन स्वागतीकृता।
     Strategic Trade Authorisation - 1 नामकं स्थानमेव एतदर्थं भारताय दत्तम्। प्रप्रथमतया एव कस्मैश्चित् दक्षिणेष्याराष्ट्राय एतद्विशिष्टं स्थानं लभते I
स्वतन्त्रतादिने राष्ट्रे भीकराक्रमणसाध्यता इति दक्षतासूचना। 
      नवदिल्ली > भारतस्य स्वतन्त्रतादिनं पुरस्कृत्य राष्ट्रे विस्तारितया भीकराक्रमणानां साध्यता अस्तीति दक्षतासंस्थायाः जाग्रतानिर्देशः। जम्मू काश्मीरस्थानि सैनिकशिबिराणि लक्ष्यीकृत्य आक्रमणं कर्तुं पद्धतिः अस्ति। लष्कर् ई तोय्बा, जय्षे ई मुहम्मद्, इत्याद्यः आतङ्कवादिसंस्थाः एव आक्रमणानां सूत्रधारित्वं वहन्तीति सूच्यते। अस्मिन् विषये सुरक्षाप्रवर्तनानि दृढीकर्तुं सर्वकारेण निश्चितम्।
संस्कृतकुलपतीनां मेलनम् अद्य कालट्याम्। 
      कालटी > भारतस्य संस्कृत विश्वविद्यालययानां कुलपतीनां दिनद्वयात्मकं राष्यट्रियसम्मेलनं अद्य कालट्यां श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य आस्थानमन्दिरे आरभते। श्रीशङ्कराचार्य विश्वविद्यालयस्य 'रजतजयन्ती' आघोषाणाम् अंशत्वेनैव सम्मेलनम् आयोज्यते। 
    ज्ञानपीठविजेता संस्कृत-साहित्यकारः सत्यव्रतशास्त्री सम्मेलनस्य उद्घाटनं करिष्यति। कालटी विश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट्ट् अध्यक्षो भविष्यति। सायं सार्धपञ्चवादने "नमामि शङ्करं" नामकः नृत्ताविष्कारः प्रसिद्धया नर्तक्या गोपिकावर्मणा अवतारयिष्यते।
एय्रो इन्त्य बंगलूरतः परिवर्तितुम् आलोच्यते। प्रतिषेधः व्यापकः।
        बंगलूरु> एय्रो इन्त्य इति प्रस्तुतिः बंगलूरतः लख्नौ नगरं प्रति परिवर्तयितुं केन्द्रसर्वकारेण आलोच्यते इत्यावेदनं बहिरागतम्।   प्रस्तुतेः स्थानपरिवर्तनं विरुद्ध्य कर्णाटकस्य नेतारः रङ्गं प्रविष्टवन्तः प्रतिरोधमण्डले बंगलूरस्य प्राधान्यम् अस्ति। तत् मार्जयितुमुद्दिश्य भवति केन्द्रसर्वकारस्य अयं प्रक्रमः इति कर्णाटकस्य उपमुख्यमन्त्रिणा जि परमेश्वरेण आरोपितम्। 1996 तमात्  संवसरात् आरभ्य  'एय्रो इन्त्य' प्रस्तुतिः बंगलूरे सविजयं प्रचलती आसीत् इत्यपि तेन संसूचितम्।
        एय्रो इन्त्य २०१९ इति प्रस्तुतिं संबन्ध्य वेदिकानिर्णयस्य अन्तिमनिर्णयः न प्रचलिता इति प्रधिरोधमन्त्रिण्या निर्मलासीताराम महाभागयाउक्तम्। 

Sunday, August 5, 2018

सामान्यावशिष्टं- चतुस्संवत्सराभ्यन्तरे वित्तकोशाः ११.५०० कोटि रूप्यकाणि दण्डितानि।
     नवदेहली> विगते चतुसंवत्सराभ्यन्तरेण राष्ट्रस्य सार्वजनिक वित्तकोशेन दण्डशुल्करूपेण ११.५०० रूप्यकाणि स्वीकृतानि इत्यावेदनम्।  वित्तलेखे सामान्यावशिष्टं न पालितम् इत्यस्य दण्डमात्रः भवति अयम्। शुक्रवासरे लोकसभायां केन्द्रधनमन्त्रालयेन निवेदितम् इदम् अावेदनम्।

   निर्धनव्यक्तीनां वित्तलेखात् स्वीकृतं भवति इदं धनम् इति गौरवं अस्ति घटनायाः। विविध सर्वकारीय अार्धिक साहायार्थम् वित्तलेखाः अवश्यकाः भवन्ति। अत एव निर्धनाः अपि तु बहवः वित्तकोशस्य वित्तलेखं स्वीकृताः अासन्।

      राष्ट्रस्य सार्वजनिक वित्तकोशः इत्यङ्कितेन  भरतीय स्टेट् बाङ्केन गते आर्थिकसंवत्सरे २,५०० कोटिरुप्यकाणि एवं दण्ड-शुल्कवत्  स्वीकृतानि।  निजीय वित्तकोशेषु   HDFC वित्तकोशेन अधिकं स्वीकृतम्। अनेन  ५९०कोटि रूप्यकाणि एवं सञ्चितानि।
अतिक्रम्य आगन्तुं षट्शत तीव्रवादिनः। रहस्यान्वेषकानां पूर्वसूचना।

      नवदेहली> षट्शताधिकाः तीव्रवादिनः अचिक्रम्य प्रवेष्टुं भारतस्य सीमाक्षेत्रेषु तिष्ठन्तीति रहस्यान्वेषकानां प्रतिवेदनम्।सी न्यूस् माध्यमद्वारा आगतमिदम्।भीरकराणां कृते पाक्किस्थान सेनायाः साहाय्यः वर्तते।तेषु सेनाङ्काः सन्तीति शङ्का वर्तते। ते पाक्किस्थान बोर्टर आक्षन् दलस्य सदस्याः स्युः इति निगमनम्।
      भीकराणां संकेतान् निष्कासितुं पाक् अधीन काश्मीर् क्षेत्रे भारतेन कृत आक्रमणानन्तरं प्रथमतया अस्ति तेषां अतिक्रमश्रमः। मछिल् क्षेत्रे षण्णवति तीव्रवादिनः केरान् क्षेत्रे सप्तदशाधिक एकशत तीव्रवादिनः टाङ्धर क्षेत्रे एकोनाशीति तीव्रवादिनः इत्येवं तेषां संख्या प्रतिवेदने दत्तमस्ति।

         गृहमन्त्रालयस्य प्रतिवेदने अस्मिन् वर्षस्य जुलाई पर्यन्तं दशाधिक एकशतं तीव्रवादीन् सुरक्षासेना अघनत्। २०२७ तमे त्रयोदशाधिक द्विशतं २०१६ तमे पञिचाशदधिक एकशतं १०१५ तमे अष्टाधिक एकशतं च तीव्रवादीन् सुरक्षासेना अघनत्।
विश्वपिच्छकन्दुकप्रतियोगिता - पि वि सिन्धू अन्तिमचरणे।
  नान्जिङ् > विश्वपिच्छकन्दुकप्रवीणताप्रतियोगितायाः वनिताविभागस्य अन्तिमे चरणे भारतस्य पि वि सिन्धू स्पेयिन् राष्ट्रस्य करोलिना मेरिन् इत्यनया सह स्पर्धिष्यते। पूर्वान्तिमचरणे जापनराष्ट्रस्य अकाने यमागुच्ची नामिकां २१- १६, २४ - २२ इति क्रमेण पराजित्य एव अन्तिमचक्रं प्रविष्टा। 
      गतसंवत्सरे अस्यां प्रतियोगितायां जापानक्रीडकया सह स्पर्धयित्वा द्वितीयस्थानेन तृप्तिं प्राप्तवती सिन्धू रियो ओलिम्पिक्स् मध्ये अपि करोलिना मरिनेन सह स्पर्धयित्वा रजतपतकं प्राप्तवती! अतो अद्य प्रचलन्ती अन्तिमस्पर्धा रियो ओलिम्पिक्स् स्पर्धायाः पुनरावर्तनं भविष्यति!

Saturday, August 4, 2018

परमोन्नतनीतिपीठे  त्रयो नूतनो न्यायाधीशाः।
       नवदिल्ली > नूतनानां त्रयाणां न्यायाधीशानां नियुक्त्यर्थं परमोच्चन्यायालयस्य समित्या दत्तः निदेशः केन्द्रसर्वकारेण अङ्गीकृतः। उत्तराखण्डस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः केरलीयश्च के एम् जोसफः, तमिलनाडु उच्चन्यायालयस्य न्यायाधीशमुख्या इन्दिरा बैनर्जी , ओडीषा राज्यस्य मुख्यन्यायाधीशः विनीत् सरणः इत्येतेषां नियुक्तिनिर्देश एव सर्वकारेण अङ्गीकृतः। एषु के एं जोसफस्य नामान्तर्गतः  नियुक्तिनिर्देशः पूर्वं निरस्त आसीत्। किन्तु तस्य नाम पृथक् पुनर्निर्दिष्टमासीत्।  इन्दिराबानर्जीसहिता वनितान्यायाधीशानां संख्या तिस्रः भविष्यति। आहत्य न्यायमूर्तयः २५ भविष्यन्ति तथापि ६ स्थानानि रिक्तानि अनुवर्तन्ते।

Friday, August 3, 2018

पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। 
   इस्लामाबाद्> भीकरदलैः पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। एतेषु भूरि विद्यालयाः बालिकानां विद्यालयाः। PTI वार्ताहरसंस्थसा आवेदितम् एवम्। ग्लिल्गित् ब्लाट्टिस्ताने एव विद्यालयं विरुद्ध्य आक्रमणमभवत्। एतदनुबन्धतया शिक्षासंस्थायाः सुरक्षाः निश्चयेन  करणीयः इत्युक्त्वा जनाः प्रतिषिद्धाः। आक्रमणस्य दायित्वम् इतःपर्यन्तं यः कोपि न स्वीकृतः। बालिकानां विद्यालयं प्रति तालिबानस्यआक्रमणं साधारमिति पि टि एे द्वारा आवेदितम्।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता-३४
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम्" (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, प्रकाश रंजन मिश्र:, डॉ. नरेन्द्र: राणा च सन्ति । 

       अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकौ विजयकुमार: छिब्बर: - देहली, बिहारत: अभिषेककुमार: दूबे च स्त: ।  गतरविवासरे २९/०७/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २०५ जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --प्रथमा विजयिनी निरुपमा प्रधान: (ओडिशा) द्वितीय विजेता आशीष कंसवाल: (उत्तराखण्ड) तृतीय विजेता पंकज पाण्डेय: (हरियाणा) च ।
 आगामिनी प्रतियोगिता ०५/०८/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।

Thursday, August 2, 2018

यात्राविमाने अग्निबाधा १०३ यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः।
    मेक्सिक्को सिट्टी> मेक्सिक्को राष्ट्रस्य दुरङ्को क्षेत्रे १०३ यात्रिभिः सह गतं एय्रोमेक्सिक्को विमानं डयनावसरे विच्छिन्नम्। सर्वे यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः। प्रायः  ज्वलतः विमानात्  सर्वे स्वयं अवरोहणं कृतवन्तः आसन्। विमानं पूर्णतया अग्निना खादिम् अभवत्। वैमानिकः क्षतबाधितः भवति। ९७ यात्रिकाः लघु क्षतबाधिताः।
   गुवाडलुपे विक्टोरिया अन्ताराट्रिय व्योमयानक्षेत्रात् मेक्सिक्को सिट्टीं प्रति गतं विमानं अग्निबाधितम्।विमाने पूर्णरूपेण यात्रिकाः आसन्। प्रचण्डवायुः हिमखण्डपतनं वा  स्यात् दुर्घटनायाः हेतुः इति प्राथमिकं निगमनम्। व्योमयानक्षेत्रात् दश कि.मी दूरे दुर्घटना जाता।

Wednesday, August 1, 2018

इङ्ग्लैण्डभारतयो: क्रिकेटनिकषशृङ्खला अद्य प्रारभते
  बर्मिघम: क्रिकेटनिकषस्पर्धायां श्रेष्ठदलं भारतमद्य इङ्ग्लैण्डवृन्देन सह पञ्चस्पर्धान्विताया: शृङ्खलाया:  प्रथमस्पर्धायां खेलिष्यति। स्पर्धेयम् एजबेस्टन-क्रीडाङ्गणे भविष्यति। इङ्ग्लैण्डदलस्य सहस्रतमा इयं स्पर्धा विद्यते। ङ्ग्लैण्डप्रस्थानात् पूर्वं भारतीयदलनायकेन विराटकोहलिना मुख्यप्रशिक्षकेन रविशास्त्रिणा च प्रोक्तमासीत् यत् निकषशृङ्खलाम् अन्तिमक्रमे निर्धारणेन भारतीयक्रीडकेभ्य: सामञ्जस्य स्थापने साहाय्यं भविष्यति।
असमे पौरत्वरहितेषु भूतपूर्वराष्ट्रपतेः परिवाराङ्गाश्च! 
    नवदिल्ली > गतदिने प्रकाशितातायां राष्ट्रिय-पौरत्वपञ्जीकरण-नामावल्यां प्रमुखाः अप्राप्तस्थानाः सन्ति। भूतपूर्वराष्ट्रपतेः फक्रुदीन् अलि अहम्मदस्य सोदरः एक्रमुद्दीन् अलि अहम्मदः तस्य पुत्रः सियावुद्दीन् अलि अहम्मदः इत्यादयः पट्टिकायां स्थानं न प्राप्तवन्तः। तथा च भाजपादलसामाजिकः रमाकान्त दियोरी, ए ऐ यु   डि एफ् सामाजिक अनन्तकुमारः, उल्फा नेतुः परेष् बरुवा इत्यस्य पत्नी इत्यादयः बहवः प्रमुखाः तेषां परिवाराश्च नामावल्याः बहिः भवन्ति।
केरले कालवर्षो वृद्धिं प्राप।
     कोच्ची > सप्ताहद्वयम् अनवरतं वर्षितस्य अतिवृष्टेः क्लेशमोचनात्पूर्वं कतिपयदिनानां विरामानन्तरं पुनरपि केरले मण्सूण् वर्षा वृद्धिं प्राप्तवती। ओडीषातीरे सम्भूतः अन्तरिक्षावर्तः  भवति वृष्ट्याः कारणमिति पर्यावरणनिरीक्षणविभागः न्यवेदयत्।  वृष्ट्या सह अतिशक्तः चक्रवातः अपि भविष्यतीत्यतः धीवराः मत्स्यबन्धनाय समुद्रगमनात् निरुद्धाः सन्ति।
पञ्चवयस्कया द्विचक्रिका चालिता- पितुः यानचालनानुज्ञापत्रं स्तथगायिम्।
  कोच्ची> कोच्ची राजवीथिद्वारा पञ्चवयस्कायै पुत्रिकायै द्विचक्रिका चालनाय सन्दर्भं  प्रदत्तवान् इत्यस्मात् कारणात् पितुः यानचालनानुज्ञापत्रं निवारितम्। कोच्ची पल्लुरुत्ती देशीयः षिबु फ्रान्सिस् इत्याख्यः एव एवं गृहीतः। रविवासरे इडप्पल्ली नाम प्रदेशस्थ राजमार्गेण द्विचक्रिकायाम् गच्छन् आसीत्। तेन सह भार्या अपत्यद्वयं च आसन् । तस्मिन् सन्दर्भे पुरतः उपविशन्तीं पुत्रिकां यान चालनाय सन्दर्भं दत्तवान्। तदा पृष्टतः समागतः कश्चन यात्रिकः चलनखण्डं स्वीकृत्य सामूहिकमाध्यमेन प्रसारितम्।  दृष्ट्वैतत् यन्त्रवाहन -विभागाधिकारिणा तस्य यानचालनानुज्ञापत्रं स्थगायितम्
महिलानां विश्वचषकहॉकिस्पर्धायां भारतस्य विजय:
प्रागुपान्त्यचक्रे श्व: भारत-आयरलैण्डयो: स्पर्धा भविष्यति

      भारतीयमहिलादलं विश्वचषकहॉकिस्पर्धायां भव्यप्रदर्शनं विधाय प्रागुपान्त्यचक्रे प्रविष्टम् । गतरात्रौ क्रीडितायां स्पर्धायां भारतेन इटली वृन्दं त्रीणि शून्यमति गोलाङ्केन पराजितम् । रानी रामपालस्य नेतृत्वे 'क्रियतां म्रियतां' वेति स्पर्धायां प्रारम्भादेव भारतेनाक्रामकरीत्या क्रीडितम्।  भारतस्य लालरेमसियामी (नवमे निमेषे) नेहागोयल: (पञ्चत्वारिंशे निमेषे) वन्दना कटारिया च (पञ्चपञ्चारिंशे निमेषे) गोलाङ्कानि कृतवत्य:। 
    प्रागुपान्त्यचक्रे श्व: भारतीयमहिला: आयरलैण्डदलेन सह स्पर्धिष्यन्ति । प्रागुपान्त्यचक्रं भारताय सरलं नास्ति, यतोहि  समूहस्पर्धायां भारतेन आयरलैण्डदलात् पराजयं सम्मुखीकृतमासीत् । तथापि भारतीयमहिलानाम् आत्मबलं सुदृढमस्ति ।