OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 29, 2018

'एष्यन् गयिंस्' क्रीडायां भारताय सौभाग्यदिनम्। 
     जक्कार्ता > एष्यन् गयिंस्' क्रीडायाः दशमे दिने भारतेन नव कीर्तिमुद्राः  प्राप्ताः। पुरुषाणां अष्टशतं मीटर् धावनस्पर्धायां भारतस्य  मञ्जित् सिंहः सुवर्णमुद्रां जिन्सण् जोण्सण् रजतमुद्रां च  प्राप्तवन्तौ। वनितानां 'बाड्मिन्टण्' क्रीड़ायाः अन्तिमप्रतियोगितायां पि वि सिन्धू रजतमुद्रया तृप्तिं प्राप्तवती! भारतस्यैव सैना नेह्वाल् पित्तलमुद्रां प्राप्तवती। पटललानक्रीडायां (Table Tennis) इदं प्रथमतया भारतेन मुद्रा एका प्राप्ता - पुरुषाणां सङ्घविषये पित्तलमुद्रा। 
   'कुराष्' नामके विषये एकैकं रजतं , पित्तलं , ततः अस्त्रप्रक्षेपणे  रजतद्वयं च प्राप्य दशमे दिने नव मुद्राः भारतेन प्राप्ताः! इदानीं भारतम् अष्टमस्थाने वर्तते। सुवर्णानि - ९ ; रजतानि - १९ ; पित्तलानि - २२!