OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 10, 2018

केरलेषु सर्वत्र पुनरपि अतिवृष्टिदुष्प्रभावः, २३ मरणानि। 
    कोच्ची > केरलराज्ये पुनरपि अतिवृष्टिदुष्प्रभावः। विविधेषु जनपदेषु भूच्छेदः, मृत्पातः, जलोपप्लवः इत्यादिभिः दुष्प्रभावैः २३ जनाः मृत्युमुपगताः! बहवः अदृष्टाः अभवन्! देशीयमार्गान् अभिव्याप्य राज्यस्य गतागतसुविधाः विशीर्णाः अभवन्। 
     इटुक्की, कोल्लं, पालक्काट्, वयनाट्, कोष़िक्कोट्, कण्णूर् जनपदाः एव मुख्यतया अतिदैन्यमनुभवन्ति। इटुक्कीजनपदे अटिमाली प्रदेशे भूच्छेदकारणेन ११ जनाः मृत्युमुपगताः! एषु पञ्च जनाः  परिवारैकस्थाः भवन्ति! सेतूनां वृष्टिप्रदेशेषु  अतिशक्ता वृष्टिरनुभूयते इत्यतः सरित्तीरवासिनः नितान्तजाग्रतावर्तिनः वर्तन्ते! बहूनां वासपरिवर्तनमप्यभवत्!