OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 31, 2018

भारत-पाक् सिन्धू नदीजल सन्धिपत्रचर्चा श्वः प्रारब्स्यते। 

  इस्लामाबाद्> सिन्धू नदीजलसन्धिपत्र संबन्धतया भारत पाकिस्थानयोः मिथः भाषणं श्वः समारप्स्यते। झलं नद्यां भारतेन निर्मितां किषन् गङ्गा जलवैद्युतपरियोजनां विरुद्ध्य पाकिस्थानः तिष्ठति इत्येन इयम् उभयचर्चा निर्णायका एव।  पाकिस्थानस्य प्रधानमन्त्रीपदे इम्रान् खानस्य आरोहणानन्तरम् जायमाना  प्रथम चर्चा एव सा।  
     लाहोरे प्रचाल्यमानायं चर्चायां भारतस्य सिन्धू नदीजलसन्धेः अध्यक्षः पि के सक्सेना च भागं स्वीकुर्वन्ति। पाकिस्थानस्य पक्षतः सय्यत्‌ मोहर् अलि षा नेतृत्वं करिष्यति।
गते मार्च् मासे  नवदिल्याम् आसीत् सिन्धू नदी जल आयोगस्य प्रथम मेलनम्।
    सिन्धु नदी श्रृंखलायाः जलं पाकिस्थानायापि उपकारत्वेन भवितुं रूपीकृता सन्धिः एवभवति सिन्धू नदीजलसन्धिःI