OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 31, 2018

म्यान्मर् राष्ट्रे जलबन्धभग्नेन जलोपप्लवः ; सहस्रशः भवनरहिताः।
    नय्पिट्टो >  म्यान्मर् राष्ट्रे बागो प्रविश्यायां स्वरषोङ् नामकः दल बन्धः अतिवृष्ट्या सञ्जातेन जलोपप्लवेन भग्नः जातः।शताधिकाः ग्रामाः निमग्नाः! षट् मरणानि सूचितानि। पञ्चाशत्सहस्रं जनाः भवनरहिताः अभवन्।
     सोमवासरादारभ्य एव जलबन्धः सम्भरणशेषिमतिक्रम्य प्रवहति स्म। किन्तु आशङ्काजनकः अवस्थाविशेषः नास्तीति अधिकारिभिः उक्तमासीत्। अतो जनाः स्व स्व भवनेषु वर्तमानाः आसन् I किन्तु बुधवासरे उषसि जलबन्धद्वाराणि प्रभञ्ज्य प्रवहता जलेन भवनानि क्षेत्राणि च निमज्जितानि आसन्।