OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 15, 2018

भग्नभीषायां वर्तमानः मुल्लपेरियार् जलबन्धः जलेन पूर्यते। केरलजनाः पुनरपि भीत्याम्I
        कुमळी /केरलम् > मुल्लपेरियार् नाम जलबन्धे जलवितनं षट्त्रिंशदधिकै कशतं पादमितम् अभवत्I अस्य संवहनक्षमता द्विच त्वारिंशदधि कैकशत-पादपरिमिता भवतिI जलबन्धस्य वृष्टिप्रदेशेषु इदानीमपि वृष्टिः अनुवर्तते। जलवितानां द्विचत्वारिंशादधिकैकशतं (१४२) आगच्छति चेत् अधिकं जलं तमिल् नाड् राज्यं प्रति नेष्यति।

      वृष्टिपातेन अधिकं जलं जलबन्धे समागच्छति चेत् जलं बहिः नेतुं अधिकारः तमिल् नाट् सर्वकारस्य एवI जलबन्धः भग्नः चेत्  महाहानिः केरलस्येव इत्यस्थि वैरुद्ध्यम्। केवलं पञ्चदशवर्षपर्यन्तं यावत् भवति पुरातनोऽयं जलबन्धस्य आयुः इति विचारितःI जलबन्धस्य पुरातनत्वं तथा अबलत्वं च परिकल्प्प्य जलविधानं न्यूनं करणीयमित्यस्ति केरलस्य आवश्यम्। किन्तु सर्वोच्चच न्यायालयस्य आदेशस्य बलेन जलवितानं १४२ इति उपरि वितानं स्थातुम् तमिल् नाट् सर्वकाराय सन्दर्भः अलभत्। किन्तु प्रकृतिदुरन्तस्य पुरतः सर्वोच्च न्यायालयस्य आदेशस्य स्थानं वर्तते वा इति जनाः पृच्छन्ति।