OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 6, 2018

भारताय 'नाटोराष्ट्राणां समानस्थाम् अमेरिक्कया दत्तम्।
     नवदिल्ली > प्रतिरोधादानप्रदानसन्धिषु भारताय नाटोराष्ट्राणां समानं स्थानम् यू एस् राष्ट्रेण दत्तम्I  अमेरिकातः नूतनसाङ्केतिकरीतिमुपयु्ज्य निर्मितानि प्रतिरोधोत्पन्नानि लब्धुं क्रियाविधयः ललिताः भवेयुः। यू एस् राष्ट्रस्य परिकल्पना भारतेन स्वागतीकृता।
     Strategic Trade Authorisation - 1 नामकं स्थानमेव एतदर्थं भारताय दत्तम्। प्रप्रथमतया एव कस्मैश्चित् दक्षिणेष्याराष्ट्राय एतद्विशिष्टं स्थानं लभते I