OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 23, 2018

जगति अद्य संस्कृतसप्ताहोत्सव: प्रारभते
-पुरुषोत्तम शर्मा 
   संस्कृतदिवस: आगामि रविवासरे आयोजयिष्ये। ऐषम: संस्कृतसप्ताह: ऑगस्तमासस्य त्रयोविंशतिदिनाङ्कात् नवविंशतिदिनाङ्कं यावत् समाचर्यते। अस्मिन् सप्ताहे जगति संस्कृतजनै: नैके कार्यक्रमा: उत्सवत्वेनायोज्यन्ते। संस्कृतशिक्षणसंस्थानेषु विद्यार्थिभ्य: विविधस्पर्धा: समायोज्यन्ते। 
  प्रशासनेतर-संस्कृतसंस्थाभि: संस्कृतप्रचाराय शोभायात्रा: सम्भाषणशिबिराणि प्रदर्शिन्य: परिसंवादकार्यक्रमाश्च विधीयन्ते। भाषाप्रचाराय संस्कृतज्ञा: सामाजिकसञ्चारमाध्यमेषु विविधस्तरेषु लेखनं चित्रप्रदर्शनं दृश्याङ्कनञ्च कुर्वन्ति।