OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 25, 2020

आभारतं सम्पूर्णं पिधानं ।
कोरोणायुद्धाय सामाजात् पृथक्त्वम् अनिवार्यमिति प्रधानमन्त्री।
प्रधानमन्त्री राष्ट्रमभिसंबुध्यति।  हस्तयोः 'को रो ना' इत्यस्य नूतनं व्याख्यानम्। "यः को$पि मार्गं न प्रविशतु " इत्यर्थः!
नवदिल्ली >  कोरोणाविषाणुं विरुध्य कठोरयुद्धाय भारतं सन्नद्धमस्ति। तदर्थं राष्ट्रस्य २१ दिनानां सम्पूर्णपिधानाय प्रधानमन्त्री नरेन्द्रमोदी आदेशं कृतवान्। ह्यः रात्रौ राष्ट्रम् अभिसम्बुध्य एव तेनेदमुद्घोषणं कृतम्। एप्रिल् १४ तमदिनाङ्कं यावत् पिधामनुवर्तिष्यते। 
   विषाणुं विरुध्य युद्धाय कुटुम्बवासः अनिवार्य इति प्रधानमन्त्रिणा उक्तम्। २१ दिनानि यावत् गृहान्तवासः न क्रियते चेत् २१ संवत्सराणां पश्चाद्गमनाय प्रेरयिष्यतीति सः अवदत्। "अतः साञ्जलिः अभ्यर्थये यत् २१ दिनानि यावत् गृहेभ्यः बहिर्गमनं मास्तु" नरेन्द्रमोदी एकैकान् भारतीयान् प्रावोचत्। 
  किन्तु अवश्यवस्तूनां दौर्लभ्यं न भवेत्। स्वास्थ्यमण्डलस्य आधारसौविध्यविकासाय १५,००० कोटिरूप्यकाणि अङ्गीकृतानि।