OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 24, 2020

केरलं बन्धितं ; निश्चलम्। 
 कोच्ची >  कोरोणाविषाणुबाधाप्रतिरोधाय   केरलराज्यं अद्य आरभ्य बन्धितम्। ह्यः २८ जना अपि कोरोणग्रस्ताः इति दृढीकरणस्य आधारे अासीदयं निर्णयः।
 अवश्यसेवनानि विहाय सर्वे व्यवहाराः निरस्ताः। राज्यस्य सर्वाः सीमाः पिहिताः भविष्यन्ति। सामान्यगतागतसंविधानानि निरुद्धानि। किन्तु निजीयवाहनानां निरोधः नास्ति। अवश्यसामग्रीविपणनशालासु प्रभाते सप्तवादनादारभ्य सायं पञ्चवादनपर्यन्तं विपणनं शक्यते। आतुर-औषधालयाः, इन्धनशालाः , जलं, विद्युत्, भक्ष्यवस्तूनि, पाकेन्धनं,  इत्यादीनां सेवनानि उपलभ्यता च रोधं विना लप्स्यन्ते। मार्च् ३१ पर्यन्तमेवायं पिधानव्यवस्था।