OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 23, 2020

कोरोणाप्रतिरोधः - अत्यधिकनियन्त्रणम् अनुवर्तिष्यते।
९ राज्यानि पिहितानि। 
७५ जनपदाः पिधते , ३१ यावत् रेल् यानानि स्थगयितानि। 
नवदिल्ली >  महद्विजयमवाप्तस्य स्वयंकृतगृहान्तवासस्य अनन्तरं कोरोणाव्यापननिरोधाय अधिकनियन्त्रणानि भारतसर्वकारेण निर्दिष्टानि। कोविड् १९ रोगस्थिरीकृतान्  भारतस्य ७५ जनपदान् पिहितुं ,मेट्रो - सबर्बन् यात्रारेल् सेवनमभिव्याप्य सर्वं रेल्गतागतं स्थगयितुं च सर्वकारेण निर्णीतम्। 
  जार्खण्डः, बीहार्, जम्मुकाश्मीरं, अान्ध्रप्रदेशः, तेलङ्काना, दिल्ली, पञ्चाब्, राजस्थानं, नागालान्ड् इत्येतानि राज्यानि ३१ दिनाङ्कं यावत् पिहितानि। महाराष्ट्रे दिल्ल्यां च निरोधाज्ञा प्रख्यापिता। किन्तु पिधायमानेषु राज्येषु जनपदेषु च अवश्यवस्तूनां विपणन वितरणसेवनानि अनुमोदितानि।