OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 11, 2020

भारतीय स्टैट् बैंकेन सामान्य-वित्तलेखे  न्यूनतम अवशेषः परिमार्जितः। 

      नवदिल्ली> सामान्य वित्तलेखे  न्यूनतम अवशेषनिर्देशः भारतीय स्टैट्‌ बैंकेन परिमार्जितः। उपभोक्तृ-जनानां सौविध्यप्रदाय सुखानुभवाय नूतनोऽयं प्रक्रमः इति एस्‌ बि ऐ इत्यनेन आवेद्यते। आराष्ट्रं ४४. ५१ कोटि वित्तलेखास्वामिनाम् उपकाराय भवति नूतननिश्चयः। यथाक्रमं ३०००, २०००, १००० इति राशिः महानगर-नगर-ग्रामक्रमेण वित्तलेखे आधारधनत्वेन न्यूनातिन्यूनं निश्चितं धनम् आवश्यकम् इति नियमः आसीत्I दूरवाण्यां दीयमानाय लघुसन्देशप्रेषणाय सङ्कलितं शुल्कमपि परित्यक्तम् अस्ति इति  अध्यक्षेण रञ्जिनशकुमारेण उक्तम्।