OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 10, 2020

विद्यालयीयाध्ययनक्रमन्यूनीकरणं परिगण्यते। 
नवदिल्ली >  कोविड्-१९ रोगव्यापनस्य कारणेन राष्ट्रे विद्यालयेषु अध्ययनादिकस्य  कालविलम्बः भविष्यतीत्यतः २०२०-२१ अध्ययनक्रमस्य पाठ्यसारस्य च न्यूनीकरणं केन्द्रसर्वकारेण परिगण्यते। 
  राष्ट्रस्य इदानीन्तनावस्थां रक्षाकर्तॄणां शिक्षकानां च अभ्यर्थनां च परिगण्य अमुं विषयं चिन्तयततीति मानवविभवशेषिमन्त्री रमेष् पोख्रियालः ट्वीट् द्वारा अवोचत्। अमुं विषयमधिकृत्य शिक्षकाः, शैक्षिकविदग्धाः , शैक्षिकप्रवर्तकाः इत्यादिभ्यः अभिमतानि अपेक्षितानि। मन्त्रालयस्य #Syllabus ForStudents2020 इत्यनेन ट्विटर जालकद्वारा मन्त्रिणः फेस्बुक् द्वारा वा अभिमतानि प्रकाशयितुं शक्यते।