OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 16, 2015

श्री शङ्कराचार्य विश्वविद्यालयतः
 सम्प्रति वार्ताः विश्वं प्रति 

सङ्गणाक यन्त्रे निर्मितं वार्ता वाचनस्य चित्रम्

बलदेवानन्दसगरस्य वचः 
सम्प्रति वार्ताः श्रूयन्ताम्
प्रवाचकः बलदेवानन्द सागर:   संस्कृतानुरागिणामस्माकं महदिदमामोदस्थानं यत् संस्कृतमाध्यमे अन्तर्जाले नूतना काचित् वार्तापत्रिका "सम्प्रति वार्ताः " इति नाम्ना कतिपयनिमिषेभ्यः पूर्वम् अत्र प्रकाशिता इति। 
श्री शङ्कराचार्य विश्वविद्यालयस्य उप-कुलपतिना  
डा .एम् .सि दिलीपकुमारमहोदयेन  विश्वस्य कृते अधुना समर्पिता। विश्वस्य सर्वप्रथमो अयं संरम्भः समग्रे संसारे प्रतिनिमिषं जायमानानां घटनानां समग्रं चित्रं गैर्वाणीमाध्यमेन तस्मिन्नेव क्षणे दास्यति। इति वार्ताः

 अन्तर्जाले सम्प्रति गैर्वाण्याः  इन्द्र्जालाः

कालटी - महता परितोषेणेदं विज्ञाप्यते यत् संस्कृतमाध्यमेन केरलेभ्यः प्रकाश्यमानायाः प्रथमायाः लक्षणयुक्तायाः संपूर्ण- online वार्तापत्रिकायाः "सम्प्रति वार्ताः" इत्यस्याः शुभारम्भः आकाशवाणी दूरदर्शनयोः प्रवाचकस्य बलदेवानन्दसागरस्य  विज्ञापनेन कृतः  संस्कृतानभिज्ञाः अपि सर्वे भारतीयाः प्रतिदिनं प्रातः आकाशवाणीद्वारा बलदेवानन्दसागरस्य अमुमेव वाचं श्रुत्वा
Image result for baladevananda sagaraभाषामिमां प्रति तत्पराः जाताः अन्तर्जाले विश्वस्य सर्वप्रथमा संस्कृतवार्तापत्रिका "सम्प्रति वार्ताः" केरलेभ्यः प्रकाश्यते अद्य कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये समायोज्यमाने सम्मेलने विश्वविद्यालयस्यास्य उपकुलपतिः डा. एम् सि दिलीपकुमारः पत्रिकामिमां विश्वस्य कृते  प्रकाशयति। अनेन संस्कृतप्रणयिनां चिरकालाभिलाषः पुष्पितो भवति ।


 भारतश्रीलङ्कादेशौ आतङ्कवादस्य रोधाय संयुक्तपरिश्रमं करिष्यतः.
बिहार राज्ये विधानसभानिर्वाचनानां प्रथमचरणाय विज्ञप्तिः अद्य भवति
इस्लामिक् स्टेट् इति भीकरसंघेन सम्बन्धम् आशङ्क्य केरले चत्वारो निहताः
सानिया हिङ्गिस् युग्मेन यु एस् ओपेन् टेनिस् स्पर्धा विजिता

संस्कृतभाषायाः पोषणाय जर्मनी
बेर्लिन् : - संस्कृतेन सह इतराणां  भारतीय भाषाणां परिपोषणाय जर्मन् योजना राष्ट्रिय शैक्षिक संस्था द्वारा भारतीय भाषाः अपि तत्र पाठयिष्यति।  अस्मिन्  मासे भारतसन्दर्शन वेलायां  जर्मन् कुलपतिना  प्रख्यापनं करिष्यतिभारतस्य विदेश सचिवा सुषमा स्वराजः तस्याः जर्मन् संदर्शनसमये तत्रत्याः विदेशसचिवेन  फ़्रङ्क् वाल्तर् सिन्मियर् महोदयेन शिक्षासचिवेन योहन्न वाङ्केन सह मिथः भाषणं करोति स्म जर्मन्  भाषायै क्रियमाणं पोषणं भारतेन




अनुवर्त्तिष्यते च जर्मन् राष्ट्रेषु पठ्यमानानां  विद्यार्थिनां विषमतामपि भाषणे विषयीभूतः 10000 अधिकाः भारतीयाः छात्राः जर्मन्याम् अधुना उपरि पठनं कुर्वन्ति800 जर्म्न् छात्राः भारते पठन्ति चउभयोः शैक्षिक संस्थायोः मिथः सहकारितां कर्तुं नेतारौ निश्चितवन्तौ
संस्कृतकक्ष्या - जर्मनी