OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 11, 2021

 सप्तराज्येषु पक्षिज्वरः स्थिरीकृतः। 

    नवदिल्ली> भारतस्य सप्तसु राज्येषु 'एवियन् इन्फ्लुवन्सा' नामकः पक्षिज्वरः दृढीकृतः। उत्तरप्रदेशः, केरलं, राजस्थानं, मध्यप्रदेशः, हिमाचलप्रदेशः, हरियानं, गुजरातः इत्येतेषु राज्येषु एव पक्षिज्वरः दृढीकृतः। दशसहस्रशः कुक्कुटाड्यादयः ग्राम्यपक्षिणः अन्ये पतगाश्च गतसाप्ताहिके मृत्युभूताः। शनिवासरे विविधराज्येषु उपपञ्चसहस्रं पक्षिणः मृताः। राष्ट्रस्थासु मृगशालासु परिसरेषु वा रोगः स्थिरीक्रियते चेत् प्रतिदिनावेदनं केन्द्रमृगशालासंस्थां प्रति समर्पणीयमिति निर्दिष्टमस्ति।