OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 2, 2021

 भारत-पाकिस्थानाभ्याम् आणवकेन्द्राणां पट्टिका परस्परं प्रतिगृह्णीता। 

      इस्लामबादः> भारते पाकिस्थाने च वर्तमानानाम् आणवकेन्द्राणां पट्टिका उभाभ्यां राष्ट्राभ्यां मिथः स्वीकृता। १९८८ डिसम्बरमासे हस्ताक्षरक्षरीकृतं सन्धिमनुसृत्य एव पट्टिकायाः परस्परग्रहणं सम्पन्नम्। १९९२ तमवर्षादारभ्य जनुवरिमासस्य प्रथमे दिने इयं प्रक्रिया अनुवर्तते।

 आणवसज्जीकरणेषु परस्पराक्रमणनिरोध एव पूर्वोक्तसन्धेः सारः। सन्धेः द्वितीये अनुच्छेदे परस्परपट्टिकाविनिमयः विहितः वर्तते।