OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 2, 2023

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य अखिलभारतीयसंस्कृतरूपकोत्सवस्य अद्य प्रारम्भः।

पुरी> दिल्ल्याम् आस्थानत्वेन वर्तमानस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आयोज्यमानः एकोनविंशतितमः  अखिलभारतीयसंस्कृतरूपकोत्सवः ओडीशाराज्ये पुरीस्थे श्रीसदाशिवसंस्कृतविश्वविद्यालयपरिसरे अद्य समारब्धः।  केन्द्रीयसंस्कृतविश्वविद्यालयस्य विभिन्नराज्यस्थपरिसराणाम् आदर्शसंस्कृतमहाविद्यालयानां च कुशीलवानां संस्कृतरूपकस्पर्धाः भविष्यन्ति। फेब्रुवरि द्वितीयदिनाङ्कतः चतुर्थदिनाङ्कपर्यन्तं समायोज्यमानेSस्मिन्नुत्सवे आहत्य १३ रूपकाणि वेदिकायामवतारयिष्यन्ते।

  समारोहस्य उद्घाटनं महर्षि सान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानस्य उपाध्यक्षेण प्रोफ प्रफुल्लकुमारमिश्रेण कृतम्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः  प्रोफ श्रीनिवासः वरखेटी अध्यक्षपदमलङ्कृतवान्। सम्पूर्तिसमारोहः चतुर्थदिनाङ्के भविष्यति।