OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 23, 2023

 केरलेषु नवाध्यापकसङ्गमः समारब्धः।

    पालक्काट्> नवशिक्षकेभ्यः नूतनशिक्षाप्रणाल्याः परिचयनाय नवाध्यापकसङ्गमः इति नामिकाः शिल्पशालाः समरब्धाः। संस्कृतशिक्षकेभ्यः पालक्काट् जनपदे मुण्डूर् देशस्थे IRTC मध्ये आसीत् प्रशिक्षणम्। केरलराजयस्य विविधेभ्यः भागेभ्यः समागतानां संस्कृताध्यापकानां सङ्गमः भवति अत्र। अन्येषु विषयेषु अपि प्रशिक्षणं प्रचलत् अस्ति। संस्कृतसङ्गमस्य उद्घाटनं मुण्डूर् ग्रामाध्यक्षया सजिता महाभागया कृता। शिक्षाविचक्षणाः विजयन् वि पट्टाम्बी, वि श्रीकण्ठः, डो. सुनिलकुमारः प्रदीपः मधुसूदनप्रभृतयः च भागं स्वीकृतवन्तः। षट् दिवसपर्यन्तं शिबिरं २८ दिनाङ्के पूर्णः भविष्यति।